SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ १७९ नमस्कार-प्रभावे श्रावकसुत-कथा। मन्त्र-तत्रादियोगेषु सर्वविद्याधरेषु च । विद्यासु च सर्वासु पर्वतेषु वनेषु च ॥९ शब्दादिसर्वशास्त्रेषु व्यन्तरेषु नरेषु च । पन्नगेषु च सर्वेषु देवदेवेषु नित्यशः॥ १० व्योमवद् व्यापिरूपेण सर्वेष्वेतेषु संस्थितम् । नातः परतरं ब्रह्म विद्यते भुवि किञ्चन ॥ इदमाद्यं भवेद् यस्य 'कलातीतं कलाश्रितम् । नाना परमदेवस्य ध्येयोऽसौ मोक्षकाविभिः ॥ १२ दीप्तपावकसंकाशं सर्वेषां शिरसि स्थितम् । विधिना मन्त्रिणा ध्यातं त्रिवर्गफलदं स्मृतम् ॥ १३ यस्य देवाभिधानस्य मध्ये ह्येतद् व्यवस्थितम् । पुण्यं पवित्रं म(मा)ङ्गल्यं पूज्योऽसौ तत्त्वदर्शिभिः॥१४ सर्वेषामपि भूतानां नित्यं यो हृदि संस्थितः । पर्यन्ते सर्ववर्णानां सकलो निष्कलस्तथा ॥ ॥ हकारो हि महाप्राणः लोकशास्त्रेषु पूजितः । विधिना मत्रिणा ध्यातः सर्वकार्यप्रसाधकः॥ यस्य देवाभिधानस्य पर्यन्ते एव वर्तते । मुमुक्षुभिः सदा ध्येयः स देवो मुनिपुङ्गवः ॥१७ सर्वेषामपि सत्वानां नासाग्रे परिसंस्थितम् । विन्दुकं सर्ववर्णानां शिरसि सुव्यवस्थितम् ॥ हकारोपरि यो बिन्दुतुलो जलबिन्दुवत् । योगिभिश्चिन्तितस्तस्थौ मोक्षदः सर्वदेहिनाम् ॥ त्रीण्यक्षराणि बिन्दुश्च यस्य देवस्य नाम वै । स सर्वज्ञः समाख्यातः अहँत इति पण्डितैः ॥ एतदेव समाश्रित्य कला ह्यर्द्धचतुर्थिका । नाद-बिन्दु-लयाश्चेति कीर्तिताः 'परवादिभिः ॥ मूर्तो ह्येष अमूर्तश्च कलातीतः कलान्वितः। सूक्ष्मश्च बादरश्चेति व्यक्तोऽव्यक्तश्च पठ्यते ॥ निर्गुणः सगुणश्चैव सर्वगो देशसंस्थितः । अक्षयः क्षययुक्तश्च अनित्यः शाश्वतस्तथा ॥२३ मयदेवि-पसाएणं मुणि-खवणय-सावयाण चरियाई । कहियाणि जो निसामइ सुंदरमियरं च सो मुणइ ॥ अच्छउ ता परलोगो जीविय-रित्थावहो नमोकारो । इह लोगम्मि वि दिवो दिटुंतो सावयसुएण ॥ ७१ [तिष्ठतु तावत् परलोको जीवित-रिक्थावहो नमस्कारः । इह लोकेऽपि च दृष्टो दृष्टान्तः श्रावकसुतेन ॥ ७१] परलोके सुरभव-मोक्षफल इति । उक्तं च "इह लोए अत्थ-कामा आरोग्गं अहिरुईय-निप्पत्ती । सिद्धी य सम्ग सुकुले पवा(चा)याईओ परलोए ॥" [९६. नमस्कार-प्रभावे श्रावकसुत-कथा]कथमिदम् ?- गयपुरे समहिगय-जीवाजीवाइ-पयत्थो संकाइ-मल-रहिय-सम्मत्ताइ-. महारयणालंकिओ जिण-साहु-पूया-रओ जिणभदो नाम सावगो । पुत्तो से जक्खदिण्णो । सो य सावयकुलुभवो वि जम्मंतर-जणिय-पावकम्मोदएण हिंसओ अलियवाई १ ह. क. का। १६, सो, क. सो। ३६. परि। ४ क. रक्षा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy