________________
१७७
विशेषज्ञतायां दिगम्बरश्राद्धबोध-कथा। निप्पडिकम्म-सरीरो पीडिजंतो वि वाहि-वियणाहिं । अहियासेइ महप्पा महामुणी मुणिय-परमत्थो । दई सणंकुमारं वाही-वियणाउरं हरी भणइ । कय सवरवेज-वेसो वाहीओ अहं पणासेभि ।। सो मुणिणा संलत्तो इह-पर-वाहीओ काओ अवणेसि ? । तेण पलत्तमिह-भवा अवणेमो नेय परलोगा। आमोसहिलद्धीए सडमाणमंगुली फुसेऊण । तरुणदिवायर-सरिसा मुणिणा से दाविया तत्थ ॥ ताहे अप्पाणं संसिऊण नमिऊण साहुणो चलणे । संपत्तो निय-ठाणं सको एसो वि ता वाही ॥ अहियासिऊण सम्मं वास-सया सत्त पच्छिमे काले । कय-भत्त-परिचाओ सणकुमारभिन संपत्तो।। जह कुरु-गयउर-पिइ-माइ-पभिइ सधं सवित्थर भणियं । तस्सेय नियय-चरिए तह सव्वं संकहेयच्वं ।। सुयदेवि-पसाएणं सणंकुमारस्स साहियं चरियं । संखेवेण महत्थं निसुणेतो लहउ कल्लाणं ।।
सणंकुमार-क्वाणयं समत्तं ॥
गुण-दोस-विसेसण्णू असरिस-गुण-दसणाओ बुझंति । जह य दियंबरसड्डो बुद्धो दह्रग मुणि-चेटुं ॥ ७० [गुण-दोप-विशेषज्ञा असदृशगुणदर्शनाद् बुध्यन्ते ।।
यथा च दिगम्बरश्राद्धो बुद्धो दृष्ट्वा मुनिचेष्टाम् ॥ ७०] कथमिदम् ?
-- [९५. विशेषज्ञतायां दिगम्बरश्राद्ध-बोधकथा ] --- अयलपुरे दिगंबर भत्तो अरिकेसरी राया । तेण य काराविओ महापासाओ, पइ-23 हावियाणि तित्थयर-बिंबाणि । काराविया दाणसाला, अणुदियहं सुंबावेइ परमाहारेण पंच-रिसि-सयाणि । अन्नया सत्तर त्तयार सीइयाए झुंजाविया पंच. दिणाणि मुणिणो । थके य अंतरिक्खे तिन्त-इंधणाओ णस्थि पाभो । तभी हट्टाओ आणाविया सत्तुगा । कओ एगत्थ रासी । पक्खित्तं गुड-घयं । पुवाणीच-दहिणा य कुसणिऊण पंतीए ठियाण दवाविया पिंडा राइणा खमणयाण । समाढत्ता भोतुं । चितिय राहणा- 10
"काले दिनस्स पहेणयस्त अग्धो न तीए काउं। सो चे अकाल-पणालियरस गेण्हतया नत्मिा "
१ ह. ०णं । २ ह. क. सम्म ।
ध०२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org