________________
मागे वणिक-तनय-कथा। ततो गंध-मज्झ-ट्ठिय-लेह-सणाहो समप्पिओ पुडओ । भणिया य चेडी- 'एस [स]हत्थेण धारिणीए अप्पेयवो' । तह चिय कए उच्छोडिओ महादेवीए पुडओ । दे8ो लेहो । किं तत्थ लिहियं ? ति । अपि च ..
"काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु ।।
मिथ्या न भाषामि विशालनेत्रे ! ते प्रत्यया ये प्रथमाक्षरेषु ॥" 'काभेभिते' एतानि पादप्रथमाक्षराणि । तत्तो मुणिय-लेहत्याए चिंतियमणाएधिरत्थु काम-भोगाणं; जाण कए पाणिणो कुणंति पाणाइवार्थ, जंपंति अलियं, हरंति पर-दवं, वच्चंति पर-कलत्तं, बंचंति भित्त-बंधुणो, करेंति महारंभ-परिग्गह, तरंति सागरं, पविसंति महाडविं, करेंति णीय-कम्माणि, पविसंति महासंगामे, न गणंति सुकर-दुक्कर, न निरूवंति कजाकजं, न पेच्छंति सुंदरासुंदरं, न मुणंति संसार-भयं, सबहा पयंगा 10 विव रूवालोयण-णडिया खवमुवगच्छंति-त्ति । अवि य--
गग-तिमिरंध-नयणो कजाकजं न पेच्छए पुरिसो। इह-परलोग-विरुद्धाइँ जेण सो कुणइ कजाई॥ ते धन्ना ताण नमो ताण सुलझेच माणुसं जम्म। जे परदार-नियत्ता णिय-मजायं ण लंघति ॥ मा एसो वणिय-सुओ विसयोसा-मोहिओ खयं जाउ ।
निय-लेहेण समेया चेडीए अप्पिया पुडिया ॥ तीए वि अप्पिया वणिय-सुयस्स । तेण वि सहरिसेण उच्छोडियं पुडियं वाइओ [लेहो]। किंचि लिहियं ? ति । अवि य
"नेह लोके सुखं किंचिच्छादितस्यांहसा भृशम् ।
मितं [च] जीवितं नृणां तेन धर्मे मतिं कुरु ॥" पादप्रथमाक्षरप्रत्ययस्त्वयम् - 'नेच्छामि ते । ततो भाविय-लेहत्थो विमण-दुम्मणपणट्ठासो चिंतिउं पयत्तो- समारूढ-सइत्तणा णेच्छइ सा पर-पुरिसे । ता ण इत्थ तीए विरहे खणं पि चेट्ठियं तरामि त्ति । अवि य
"सग्ग-सरिच्छा वि पुरी पिय-विरहे णरय-सरिसिया होइ ।
इट्ठ-जण-संपओगे रन्नं पि सुरालयं जिणइ ॥ ___ ता किमेत्थ ट्ठिएण ? जाव सा ण पाविय त्ति भावेंतो पोत्ताणि फाडिऊण निग्गओ सो गेहाओ । कमेण पत्तो रत्थं( 8 )तरं । ठिओ एगत्थ मढे । दिट्ठो सिद्धपुत्तो णीतिसत्थं चट्टाण वक्खाणंतो । भणियं च तेण
"अत्थो कामो धम्मो सत्तु-विणासो अ तूरमाणस्स ।
जिणदत्त-सावगस्स व जहिच्छिओ होइ पुरिसस्स ॥" चट्टेहिं भणियं - 'को सो जिणदत्तो? ।' सिद्धपुत्तेणर भणियं निसामेह-अस्थि
१ह. क. ज. धरासु स। ५ क. पा°। ६ ह. "डियं । इत्थी ती। ११ क. मग्ग° ।
२ ह. क. ज. ७क. ह. शा। १२ क. त्ते भौं।
धेर। ३ ह. क. सुकर- ४ ह. क. वण° । ८ ह. ज. मितं जी। ९ज. तेण । १० क. ह.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org