________________
दोष- बाहुल्ये नूपुरपण्डिता - राजमहिला-कथा । त्यजन्ति भर्तृनुपकारकर्तृन् विरक्त-चित्ता अपि घातयन्ति । खलेऽपि रज्यन्त इह स्वतन्त्रा भुजङ्ग-पन्यः प्रमदाश्च तुल्याः ॥ रागमेकपद एव हि गत्वा यान्ति शीघ्रमविचार्य विरागम् । चञ्चलत्वमिदमात्मवधार्थं योषितां च तडितां च समानम् ॥ आवारो (सो) मानसानां कपट-शतगृहं पत्तनं साहसानां
तृष्णार्जन्मभूमिर्मदन- जलनिधेः कोप- कान्तारपारः । मर्यादा-भेदहेतुः कुल-मलिनकरी नित्यदुर्ग्राह्यचेताः
स्त्रीनामाऽतीव (नीच) दुर्गं बहुभयगहनं वैरिणा केन सृष्टम् ? ॥ वचनेन हरन्ति वल्गुना निशितेन प्रहरन्ति चेतसा । मधु तिष्ठति वाचि योषितां हृदये हालाहलं सदा विषम् ॥
अत एव मुखं निपीयते वनितानां हृदयं तु ता (पी) ड्यते । पुरुषैः सुखलेश-वञ्चितैर्मधुगृद्धैः कमले यथाऽलिभिः ॥"
६ क. दण्ड । १९ क. वं ।
१ क. मेतो पादवले । २ क.
७ क. 'लस्तै । १२ क. प° ।
Jain Education International
15
समारोविओ मेंठो सूलियाए । थेववेलाए य निग्गओ सावगो तेण परसेण । चोरेण भणियं - 'महासत्त ! कुणसु दयं नीर- दाणेण' । सावगेण य धम्म- देसणा-पुव्वयं भणिओ एसो - 'भद्द! निद्दलिय - समत्थ- पावं कय- समत्थ- सोक्खं नमोकारं पढसु, जेण देमि ते जलं' | ‘एवं' ति पडिवम्ने गओ सावगी । आगच्छंतं दट्ठूण गहिय-जलं संजायाणंदो नमोकारं पढंतो जीविएणं मुक्को । नमोकार - प्पभावेण उप्पण्णो वाणमंतर - देवेसु ति । अवि य - " मातङ्गानां मदान्धभ्रमद लिपटलश्याम गण्डस्थलानां
ये मार्गेणानुयाताः क्षणमपि हरिणाः क्षुद्रमम्लानदेहाः । तेऽवश्यं भूतलस्यैस्तरुणतरुलता पल्लवैर्यान्ति तृप्तिम्,
प्रायस्तुङ्गान (नु)गानां न भवति विफलो वीप्सितार्थोऽभिलाषः ॥”
उत्तावहिणा य मुणिओ पुवभव - वृत्तंतो । सावगं पि चोर-पडिगच्छं काउं वज्झट्ठाणं निजंतं 'दट्ठूण अकय-तियस-कायो कर - गहिय - महासेलो लोग भेसिउं पयत्तो । अद्धपडपाउरणो गहिय-धू[व] कडच्छ्रगो लोगेण सह राया विनविउमाढत्तो । देवेण भणियं - 'अरे नरेंदाहम ! अमुणिय - कजाकजं एयं महाणुभावं पावेसु वि अपावं, वंचणाय (प) रेसु 25 विसरलं, निदसु वि सएदयं, णेक्कलंकं तियसाण' वि पूणेचं जिणधम्माणुट्ठाण - "परं सावयं माराविसि, ता णत्थि ते जीवियं सविसयस्स' । राइणा भणियं ।
अवि य - अण्णाणो वह एणं" जं पावं कारियं मए देव ! ।
तं खमण पुणो काहं खंति - परा होंति मुणि- देवा ॥
ततो संसिऊण सवित्थरं नियय-वोत्ततं भणिओ राया- 'पाएस पडिऊण महाविभूईए " वेसे सावगं' अणुट्टियं देव-वयणं "राइणा । देवो वि सब्भाव - सारं पणमिऊण सावगं उप्पओ गयण - मग्गेणं ति ।
Ë
दारे । ३ क. निय० । ४ क. त्तिमा । ५. गामा । ९ क. ण, क. सू° णि । १० क. सावि ।
८ क. को ।
१३ क. 'वर' ।
5
For Private & Personal Use Only
10
20
www.jainelibrary.org