________________
धर्मोपदेशमालायाम् ततो णिस्संसयं जाणिऊण समाइट्ठाणि वज्झाणि मेंठो देवी करी य । आरोविया छिन्नटंकं गिरिवरं । ठिओ' एगेण पाएणागासे हत्थी । लोगेण य भणिओ राया-'किमेस वराओ तिरिओ वियाणइ ? ता मा एयं वावाएसु' । पच्छा ठिओ गयणारुद्ध(टे)हिं दोहि वि पाएहि । पुणो वि णिच्छए विनत्तेण वि ण मुक्को राइणा । पुणो गयण-गएहिं । ठिओ तिहि वि चलणेहिं । ततो लोगेहिं की महकंदो- 'अबो ! अजोत्तकारी राया,
जो णेहोसमेयारिसं हत्थि-रयणं वावाएई' । ततो समुवसंत-कोवेण भणिओ मिठो'अरे! तरसि नियत्तेउं ?' । तेण भणियं- 'जइ अम्हाण वि अभयं देसि' । दिने अभये नियत्ताविओ नागो अंकुसेण' । इत्थ वि सुत्ते एस 'उवणओ दट्ठवो ।
"अंकुसेण जहा नागो धम्मे संपडिवाइओ" रहनेमी । [उ. २२,४६ ] ॥ कओ देवीए सह निविसओ मेंठो । भमंताणि देसंतरं ठियाणि "पओसे देवउले । इत्थंतरे चोरो गामं मुसिऊण ठिओ सो तत्थेव । चोराणुमग्गागएहिं य नरोहिं वेढियं तमुजाणं । पभाए गेण्हिस्सामो । तीए लोटूंतीए लग्गो तकर-फासो । तम्मि गय-रागाए पुच्छिओ सो को तुमं? । तेण भणियं- 'तकरो रित्थं गेण्हिऊण अहं पविट्ठो । वेढिओ
आरक्खिएहिं' । 'मेंट सुह-पसुत्तं जाणिऊण भणिओ चोरो- 'जइ भत्तारो भवसि, ता 1 मुयावेमि वसणाओ' । तेण भणियं- 'एवं करेमो' त्ति । अवि य-"रइ-सोक्खं कित्तिं जीवियं च रेत्थं च देइ जा तुट्ठा ।
तं सयमागच्छंती को मुंचइ कामधेणु व ? ॥" पभाए गहियाणि तेनि वि । मेंठेण भणियं- 'नाहं चोरो, अण्णं गवेसह । तीए भणियं- 'एस मज्झ भत्तारो जणणि-"जणएहिं दिण्णो सुद्ध-सहावो, एसो पुण तकरो' । ॥ ततो गहिओ मेंठो ति।। अवि य - "विहिणो वसेण कम्मं जयंमि तं किं पि माणिणो पडइ ।
जण्ण कहिउं न सहिउं ण चेव "पच्छाइयं(उ) तरइ ॥" ततो चिंतियं 'मेंटेणं- 'अहो! महिला नाम अणामिया वाही, अभोयणा विसूइया, अहेउओ" मच्चू , निरन्मा बजासणी, अनिमेत्ता पाव-परिणई, अकंदरा वग्घि' त्ति । 25. अवि य-"मोत्तूण महारायं गहिओ अहयं मम पि मधूमि ।
__ छोढुं गहिओ चोरो णत्थि विवेगो महिलाणं ॥" उक्तं च- "दुःस्वभावा यतश्चैता निसर्गादेव योषितः ।
ततो नासां वशं गच्छेद्धितार्थी प्रेत्य चेह च ॥ गणयन्ति न रूपाढ्यं नार्थाढ्यं न प्रभुं कुलीनं वा । मन्मथ-दीपित-गात्राः खच्छन्दाः संप्रवर्तन्ते ॥ भ्रातृ-समं पुत्र-समं पितृ-तुल्यं यान्ति नेह लजन्ति । मन्मथ-दपविष्टा गाव इवात्यन्तमूढत्वात् ॥
१ ह. क. ज. हत्थी। २ क. भाव। ३ क. शेण । ४ क. ह. उण°। ५क. महा। ६ क. मं । ७ क. पउसे। ८ क. खा। ९ क. च कर' । १० क. मेठं मु। ११ ह. जएण°। १२ क. पचा। १३ क. मेंते। १४ क. अहेवओ मत्त ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only