SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आत्म-द्मने सिद्धक-कथा। स्त्रीभ्यो विरक्तस्थापि यदि कर्मपरतत्रतया विषयेच्छा जायते, तत आत्मा दान्तव्य इत्याह सदाइसु रत्तेण वि दमियव्यो साहुणां णिओ देहो । सैज्झगिरि-सिद्धएण वि(व) संबोहिय-रायलोएणं ॥ १३ [शब्दादिषु रक्तेनापि दान्तव्यः साधुना निजो देहः । ___सह्यगिरि-सिद्धकेनेव सम्बोधित-राजलोकेन ॥ १३] भावार्थः कथानकगम्यस्तच्चेदम् - [१२. आत्म-दमने सिद्धक-कथा ] सज्झगिरिम्मि कोंकणय-नयरे समारोविय-गुरुभारे आरुहंति अवयरंते य दट्ठणाणुकंपाए राइणा तेसिं वरो दिन्नो 'मए वि एयाण मग्गो दायबो, न उण एएहिं' ति । " इओ य एगो सेयंवर(सिंधवओ) पुराणो संजाय-संवेगो चिंतिउमाढत्तो ति ।। "मए वि अप्पा दंतो संजमेण तवेण य । मा हं परेहिं दंगतो बंधणेहि वहेहि य॥ अप्पा चेव दमेयवो अप्पा हु खलु दुद्दमो। अप्पा दंतोसुही होइ अस्सि लोगे परत्थ य॥" ता तहा दमामि अप्पाणं जहा सुही होइ । गओ सज्झगिरिंमि । गहिया वाहियाण मझे सामन्नया । गुरुयर-वाहि त्ति काउं जाओ तेसिं सो चिय मयहरो। अन्नया सेलमारुहंतेण आगच्छंतं साहुं दट्टण देनो सिद्धएण से मग्गो । अवो! भग्गो रायविदिण्णो अम्हाण वरो इमिणा समणगस्स मग्गं देंतेण । गया राय-कुले भारवाहिणो । वाहरिओ सिद्धो, जाओ ववहारो । सिद्धएण भणियं - 'महाराय ! समारोविय-गरुयभर त्ति काऊण अम्हाण तए दिन्नो वरो, ता जइ मए वि भारो घेत्तूण मुक्को, सकेवेण सो जइ तेण समणगेण उक्खित्तो; ता किं न दायवों से मग्गो ?' । राइणा भणियं-20 'सुट्ट दायबो' । तेहिं भणियं- 'देव ! न तेण तण-मेत्तो वि भारो समुक्खित्तो' । ततो चारित्तधम्म-देसणा-पुवयं परूविओ अट्ठारस-सीलंग-साहस्सिओ भारो त्ति । वोझंति नाम भारा ते च्चिय वोशंति वीसमंति(ते)हि । सील-भरो वोढवो जावजीवं अविस्सामो ॥ मुणि-बूढो सील-भरो विसय-पसत्ता तरंति णो वोढुं । किं करिणो पल्लाणं उद्योढुं रासहो तरइ? ॥ तओ संजाय-संवेगा के वि तेण चिय सह निक्खंता, अन्ने सावया संवोत्ता सह नरेंदेणं ति। अओ भन्नइ-विसय-उप्पन्न-रागेण वि अप्पा दमियो ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । कहियं जो सुणइ नरो सो गच्छइ सासयं ठाणं ॥ ॥ सज्झगिरि-सिद्धक्खाणयं समत्तं ॥ १क. ण वि णिउ। २. मज्झ । ३ ह. स। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy