________________
४७
दोष-बाहुल्ये नूपुरपण्डिता-कथा । वहू गया णईए हाणत्थं । तं च नियेऊण चिंतियं एक्केण णगर-जुवाणएण-अहो ! कयत्थो कोइ पुरिसो, जो एयाए मुंह-पंकए भसल-लीलं करेइ । अवि य
अछिवंतेणं इमीए रूवं विहिणा विणिम्मियमवस्सं ।
जेण करालिद्धाणं ण होइ एयारिसी सोहा ॥ कहं पुण इमीए भावत्थो णायचो ? मन्नमाणेण पढियं जुवाणएण
"सुण्हायं ते पुच्छइ एस णई मत्तवारणकरोरु !।
एते णई च रुक्खा अहं च पाएसु ते पडिओ ॥" तओ तं पुलइऊण संजायानु(णु)रागाए पढियमणाए -
"सुहगा होंति(तु) नईओ चिरं च जीवंतु जे नई-रुक्खा ।
सुण्हाण-पुच्छगाणं' प्प(घ)त्तीहामो पियं काउं ॥" तीएँ य नाम गुत्तं घरं च अयाणमाणेण जाणि तीए सह डिंभाणि आगयाणि, ताणं रुक्खेहिंतो फलाणि दाउं पुच्छियाणि जहा- 'का एसा?' तेहिं पि सिहॅ से णामं गेहं ति । अवि य
"अन्न-पानैर्हरेद् बालां यौवनस्थां विभूषया । वेश्या स्त्रीमुपचारेण वृद्धा कर्कशसेवया ॥" मयण-सर-सल्लियंगो तीए सह संगमोवायमभिलसंतो गओ परिवाईयाए समीवं ।। वसीकया सा तेण दाण-विणयाईएहिं । भणिओ अंणाए-'किं ते समीहियं करेमि । तेण भणियं- 'इन्भ-वधूए सह संगम' । 'धीरो हवसु, जाव से समीवे गंतूणागच्छामि । गया सा दिट्ठा वहू । थालीए तलयं कुणंतीए पणाम-पुत्वयं च दिनमासणं । निसन्नाए परिवाईया[ए] पत्थुया धम्मकहा । तयावसाणे य पुच्छिया सा वहूए - 'भयवइ ! किंचि अच्छेर-पुत्वयं दिटुं' । तीए भणियं- "वच्छे ! किं बहुणा ? जं मए दिढं तं झत्ति । पावेसु' । वहूए भणियं-'किं को वि जुवाणो' । तीए भणियं - 'आम' । वहुए भणियं- 'केरिसो' । परिवाईयाइ भणियं- 'को से रूवाइ-गुणे वण्णेउं समत्थो?' तहा वि सुणसु संखेवेणं
निवसइ इमंमि नयरे सत्थाह-सुओ सुदंसणो नाम ।
निय-रूव-विजिय-भुवणो णीसेस-कलाण कुल-भवणं ॥ जो य, वच्छे ! कुलीणो मज्झत्थो मेधावी पडओ दक्खो विणीओ वाई रसिओ रूवी सुभगो देस-कालन्नू उज्जल-वेसो बहु-मित्तो ईसरो [अंगबो] गंभीरो सरणागय-वच्छलो विउसो पत्थणेजो धम्म-परो दयालू सच्च-वयणो पडिवन्न-वच्छलो पुवाभासी महासत्तो कला-कुसलो पसिद्धो मइमन्तो सवहा समत्थ-गुण-रयणाकरो त्ति ।
अह तस्स रूव-विजिओ सकलंको दोस-संगओ चंदो । पक्ख-क्खएण वच्छे ! कलावसेसो फुडं जाओ ॥ सामल-देहो जाओ महु-महणो तस्स रूव-विजिय छ ।
गहिय-कलावो अज वि भमइ च्चिय 'तिनयणो भिक्खं ॥ १ क. °च्चो। २६. महु, क. मुहु। ३ क. ज. °णम्मि । ४ क. ह. रोरू। ५ क. °च्छणं। ६ क. °ए ना। ७ ह. क. वेश्या। ८ क. ह. वृद्धान् । ९ क. ह. आ°। १० ह. क. °या प० । ११ क. तस्से । १२ ह. क. ज. मज्झत्थो। १३ ज. ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org