________________
२०८
धर्मोपदेशमालायाम् अण्णासत्ता महिला घर-सारं पुत्तयं च भत्तारं । नासेइ कट्ठ-जाया वज्ज व निरंकुसा पावा ॥ ८४ [अन्यासक्ता महिला गृहसारं पुत्रकं च भर्तारम् । नाशयति काष्ठ-जाया वनेव निरङ्कुशा पापा ॥ ८४ ]
कथमिदम् ?
-[१४१. दुष्टस्त्रियां वज्रा-कथा] - वसंतउरे नयरे कट्ठो सेट्ठी । वजा से भारिया । आवन-सत्ता पसूया दारयं । जाओ अट्ठवारसिओ। तओ 'महिला पुत्तो सुही होउ' ति भावंतो णेगंतियमरुयं सप्पच्छो एए मोत्तूण गओ देसंतरं दव-निमित्तं सेट्ठी । आलवणाईहिं नट्टिया मरुगस्स त्ति ।
"जत्थ तरुणो महलो तरुणी-मज्झम्मि तत्थ किं सीलं १ ।
'पुट्ठो च्चिय बिडालो रसोरुओ मंडलो अहमो॥" तस्स य तिण्णि रयणाणि कुक्कुडो केणइल्लो मयणसंलागा य । सा य तं मरुयं पविसंतं से(स)वइ । मुणिया हियएण वारिया सुएण स त्ति
"गुण-दोसे णावेक्खइ जो रत्तो होइ जम्मि वत्थुम्मि ।
जो आण्णियाए दइओ अहवा सो अम्ह बंप्पो त्ति ॥" पुणरुत्तं च कलहंती वावाइया मयणसैलाया । सुयं च जालंतरिएण महएण भिक्खा-गय-मुणि-जुवलयं परोप्परं सणियमुल्लवंतं- 'जो एयस्स कुकूडयस्स सीसं खाइस्सइ, सो ज्झत्ति राया भविस्सई' । तओ बंभणेण भणिया वजा- 'कुकुखस्स मंसं पया(सा)हेसु । तीए भणियं- 'पुत्त-सरिच्छो एसो, अण्णं ते मंसं देमि । तेण भणियं- 'किमेत्थ बहुणा ?, इमस्स मंसं देसु' त्ति । तओ मारिऊण पसाहियं से मंसं । जाव भट्टो आगच्छइ हाइऊण, ताव लेहसालाए पत्तो [पुत्तो] छुहालुओ 'दाएउ भचं' मग्गंतो । तओ खाविऊण कुकुडय-सीसं पट्टविओ । आगओ मरुओ। परिविलु सीसरहियं मंसं । 'कत्थ सीसं ?' ति पुच्छियाए तीए भणियं- 'पुत्तस्स दिण्णं' । तेण भणियं- 'हा! दुट्ट कयं, सीस-कएण मए मारिओ, तं च तए पुत्तस्स दिण्णं; ता जइ तं चिय पुत्तं मारिऊण देसि, तओ ते हं पुरिसो' । तीए भणियं-'मा एवं भणसु, परिचत्तो एस मग्गो चिलातेहिं पि' । तेण भणियं-'किमेत्थ बहु 'पलत्तेण?; जब मए कजं, ता ज्झत्ति पुत्तं मारिऊण देसु । 'एवं' ति पडिवण्णे थणधाई दारयं घेत्तूण मुणि[य]-वुत्तंता पलामा, कमेण य पत्ता देसंतरं । अपुत्त-नरिंद-मरण पंचदिवाहिवासणेण सो चिय दारओ राया जाओ ति ।
"येन यथा भवितव्यं न तद् भवति अन्यथा ।
नीयते तेन मार्गेण स्वयं वा तत्र गच्छति ॥" कालंतरेण पत्तो कट्ठसेट्ठी । पणढ-सोहं मसाण-सरिसं मंदिरं निएऊण पुच्छिया वजा जाहे पञ्चुत्तरं न देइ, तओ पुच्छिओ कीरो । तेण भणियं-'ताय ! पंजराओ १ क. मुद्धो। २ ह. क. °सिला । ३ ह. क. पलि° ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org