SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २०९ विनये निम्बक-कथा। मुचसु । तहा कर सिटुं सवं । अहो! जाण कए एत्थियाण किलेसो किजह, ताण एयारिसं चेट्ठियं ति । तओ तहारूवाणं थेराणं अंते पसइओ । विहरंतो य तहाविहभवियद्ययाए पत्तो तत्थ, जत्थ सो सुओ राया जाओ । भिक्खं भमंतो य पविहो मुद्यावासिय-वजाए घरं । नाऊण य दिन्नं मंडएहिं सह सुवण्णय । नीहरंते य साहुम्मि को कलयलो- 'एस चोरु त्ति । दिटुं सुवण्णर्य । नीओ नरिंद-समीवे । पञ्चभिण्णाओ थणधाईए, रोईऊण साहिया पउत्ती राइणो । तेण वि पणमिओ भाव-सारं । वमा वि आणता निविसया । कओ तत्थ वासारत्तो । कओ राया सावगो, सेस-लोगो य । गच्छंतस्स य वासारत्तय-समत्तीए भणाविया परिभट्ठिया घिजाईएहिं जहा- 'मम पोर्ट काऊण मा वच्चसु' । तीए एवं लवंतीए वि 'पवयणस्स उपणई भवः' चि मण्पामाणेण भणियमणेणं त्ति- 'जइ मए कयं, काल-कमेण जोणीए । नीहरउ, जई अमेण तो ज्झत्ति' । तओ पुढं फोडें । जाया पवयणस्स उण्णइ त्ति । ॥ वज्जा-कहाणयं समत्तं ॥ विणय-रहिओ न ठाणं पावइ जह निंबओ पुणो लहइ । विणयाहिंतो पुरिसो दिर्सेतो निंबओ चेव ॥ ८५ [विनयरहितो न स्थानं लभते यथा निम्बकः पुनलभते । विनयवान् पुरुषो दृष्टान्तो निम्बकश्चैव ॥ ८५] कथमिदम् - [१४२. विनये निम्बक-कथा]धणयपुरि-संकासाए उजेणीए जिणवयण-भाविय-मई अंबरिसी बंभणी, मालुगा ३० से भारिया । निंबओ सिं पुत्तो । मालुगा पंचनमोकार-परा पंचत्तीभूय त्ति । अपि च- "सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छूयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥" तो अंबरिसी निवएण सह पबइओ । सो य निंबओ पावोदयाओ काइय-भूमीए कंटके निक्खिवह, सज्झाय-पढण-समए छिकइ, वक्खाण-वेलाए विकहं करेइ, सबहा । सर्व सामारि वितहं करेइ त्ति । 'जं भणसि तं न काहं जत्तो वारेसि तत्थ वच्चामि । किं ते अलिंजराओ उदयं पित्तुं नय(ई) नेमि ॥" तओ भणिओ सूरी साहहिं - 'निंपओ वा चिट्ठउ, वयं वा चिट्ठामो' । तओ नीणिओ निंबओ । तेण य सह नीसरिओ जणओ वि । अण्ण-विहारे गया, तत्थ वि अविणी- 30 यत्तणओ निकालिया । एवं किल उजेणीए पंचसु वि वसही-सएसु कत्थ वि हाणं न लहूं। १ क. भ'। २ ह. क. जहा। ३ ह. क. सं० । ध. २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy