________________
धर्मोपदेशमालायाम् को कम्मि भव-गहणे आसि तुमं जिणवरस्स णे साह । पुट्ठो कहेइ ताणं सिजंसो अट्ठ-भव-चरियं ॥.. सत्वं पि इमं भणियं सवित्थरं कण्ह-जणय-हिंडीए । नामाभिहाण-मित्तं भणिमो एत्थं निसामेह ॥ ईसाणे जिणजीवो ललियंग-सुरो अहं पि से जाया । पुव-भवे निन्नामा सयंपभा पढम-जम्ममि ॥ पुत्रविदेहे लोहग्गलम्मि नयरंमि वयरजंघो त्ति । उप्पन्नो जिणजीवो अहयं से भारिया वितिए ॥ तईय-भवे जिणजीवो मिहुणग-पुरिसो अहं पि से जाया । उप्पन्ना तेण समा सुरसुंदरि-रूव-भोगेल्ला ॥ भोत्तूण तत्थ भोगे तत्तो आउ-क्खयंमि संपत्ते । उप्पन्ना दो वि सुरा चउत्थ-जम्मम्मि सोहंमे ॥ वेज-सुओ जिणजीवो अहयं पुण तस्स छट्ठओ मेत्तो । पञ्जुन-सेहि-तणओ केसव-नामो त्ति पंचमए । अवरविदेहाहिंतो मरिऊणं दो वि अचुए जाया । छट्टम्मि भव-ग्गहणे देवा तियसेंद-संकासा ।। पुंडरीगिणीए भयवं नामेणं आसि वयरनाभो ति । अहयं पिसारही से पवइया दो वि सत्तमए ॥ अकलंकं सामन्नं काऊणं दो वि मरण-समयंमि । अट्ठभवम्मि जाया देवा सबट्टसिद्धमि ॥ सबढाओ' भयवं उप्पनो भारहंमि तित्थयरो। अहयं पि से पपुत्तो सिजंस-कुमारनामो त्ति । निसुयं च मए पुञ्छिति(पुचि) तित्थयराओ जहेस भरहम्मि । आयाहि-तित्थयरो दिढे पुत्वं च से लिंगं ॥ ता तं सचं मुणिउं दट्टणं जिणं च जाणियं सवं । जह एवं से दिन्नं भिक्खाई बहु-फलं होइ । जंमि पएसे गहिया भिक्खा मा तत्थ कोइ चलणेहि । ठाहि ति रि(र)यणेहिं कओ थूभो कुमरेण भत्तीए । थूभस्स पूयणपरं कुमरं पुच्छंति सो वि सिं कहइ । आइयर-मंडलमिणं लोगो वि तह चिय करेइ ॥ आइच्च-मंडलमिणं जायं कालेण गच्छमाणेण । सिजंसो विव तम्हा मुणीण देजाहि मुणि-दाणं ॥ सुयदेवि-प्रसाएणं सुयाणुसारेण साहियं चरियं । सेशंस-जिणाण फुडं निसुणंतो लहइ निवाणं ॥
॥सिज्जंस-कहाणयं ॥
१ज. °उ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org