SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १०० धर्मोपदेशमालायाम् वडियाए । भाव-सारं च चंदिओ महावीरो। निसामिओ साहु-धम्मो । विरत्त-संसारसुहेण य भणियमणेणं- 'भगवं ! जाव जणणि पुच्छामि, ताव ते पाय-मूले करेमि चरणपडिवत्तीए सफलं मणुय-जम्म' । भगवया भणियं- 'देवाणुप्पिया! मा पडिबंधं कुणसु' । गओ एसो । पुच्छिया जणणी सह बंधवेहिं । दिन्नं आघोसणा-पुवयं दाणं । । कया सब-जिणाययणेसु अट्ठाहिया-महिमा । सवहा, किं बहुणा ? तकालाणुरूव-निवत्तियासेस-कायबो महाविच्छड्डेणं पवइओ तित्थयर-समीवे सालिभद्दो सह बत्तीसाए वहूर्हि सेस-लोगेण य । एवं च तेलोक-दिवायरेण सह विहरंतो नाणाविह-तवो-विसेससोसिय-सरीरो पुणो वि पत्तो रायगिहे भिक्खा-निमित्तं । नीहरंतो भणिओ तित्थ[य]रेण- 'अज ते जणणी भिक्खं दाहित्ति गओ भद्दा-गेहं । अइसुसिउ त्ति न नाओ', ॥ अपत्त-भिक्खो निग्गओ' तत्तो। जम्मंतर-जणणीए य दहिणा पडिलाहिओ। पत्तो जयगुरु-समीवे । भणियमणेण- 'न मम जणणीए भिक्खा दिना' । भगवया भणियं'पुवभव-जणणीए दिना' । कहिए पुत्वभवे ईहापोह-मग्गण-गवेसणं करितस्स समुप्प जाईसरणं । तं चिय दहिं पारिऊण कय-पादवोवगमणं पंच-नमोकार-परो उप्पनो सबढ़विमाणम्मि । . ता जहा सालिभद्देण दिन्नं दाणं, तहा दायवं ति । संखेवेणं भणियं चरिअं सिरिसालिभद्द-वरमुणिणो । वित्थरओ' पुण भणियं नृणं उवएसमालाए । सुयदेवि-पसाएणं सुयाणुसारेण साहियं एयं । गिण्हउ सबो वि जणो कई य सुहं निरुवम-सुहेण ॥ ॥ सालिभद्द-कहाणयं 'समत्तं ॥ दानधर्ममेवाधिकृत्य ऐहिकं तावत् फलमाह इह लोगम्मि वि सिज्झइ मणोरहो साहु-भत्ति-दाणेणं । करि-देवदत्त-रजं जह पत्तं मूलदेवेणं ॥ २७ [इह लोकेऽपि सिध्यते मनोरथः साधु-भक्ति-दानेन । ___ करि-देवदत्ता-राज्यं यथा प्राप्तं मूलदेवेन ॥ २७] इह भवेऽपि सिध्यते मनोरथः, आस्तां तावदेव परभवे । करी च देवदत्ता च राज्य चेत्येस(त)द्भावमित्यक्षरार्थः । भावार्थस्तु कथानकगम्यस्तञ्चेदम् - --- [३३. दाने मूलदेव-कथा] - ३. अत्थि अवंती-जणवयालंकारभूया उज्जेणी नाम नयरी । जीए य मयलंछण-कवयकरवालेसु कलंका, विवणि-मग्गेसु दीसंति नाणाइ-पणाणि, वारेज-विहाणेसु कर - ज. °उ । २ह.क. ज. सम्म । ३ क. कच। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy