________________
धर्मोपदेशमालायाम पुढवीए विणा कुंभो तंतु-विहीणो य जह पडो णस्थि । दुद्धेण विणा दहियं दहि-रहियं जह य णवणीयं ॥ दछ-विहीणा य गुणा सुह-दोक्खं जह य जंतुणा रहियं । तह धम्मेण विरहिया तिन्नि वि अत्थाइणो कत्तो? ॥ तम्हा सयल-सुहाणं अत्थाईणं च कारणं धम्मो। सो दु-वियप्पो भणिओ मुणि-सावय-धम्म-भेयाओ॥ संकाइ-मल-विमुकं संमत्तं ताण मूलव(च)कं ति । अहिगम-णिसग्गभेउं पसमाइ-गुणेहिं चिंचइयं ॥ हिंसा-लिय-चोरत्तण-मेहुण-परिग्गहाओ खलु विरई। उत्तरगुण-चिंचइओ मुणि-धम्मो मोक्ख-सुह-हेऊ ॥ पंच य अणुवयाई गुणवयाइं च होंति तिन्नेव ।। सिक्खावयाई चउरो सावय-धम्मो वि सुह-हेऊ ।। इय एवमाइ-बहुविह-गुण-सय-कलियम्मि साहिए धम्मे ।
चउरूव-समण-संघो जाओ पढमे समोसरणे ॥ ॥ इमिणा य पढम-समवसरण-कमेण विहरंतोऽणेग-समण-गण-परिगओ णासेतो मेच्छसंधयारं समोसरिओ पुणो वि बारवईए बाहिरुजाणे रेवयाभिहाणे जिणो । पुव्वभणियाणुसारेण कयं तियसेहिं समवसरणं । णिउत्त-पुरिसेहि य वद्धाविओ वासुदेवो सह जायव-चक्केणं । तित्थयरागमणेण 'अणावेक्षणीयमाणंद-सुहमणुहवंतेण य देनं से पारिओसियं दाणं ति । अवि य
वित्तीओ सुवन्नस्स बारस अद्धं च सयसहस्साई । तावइयं चिय कोडी पीती-दाणं तु चकिस्स ॥ एवं चेव पमाणं णवरं रययं तु केसवा दिति । मंडलियाण सहस्सा पीती-दाणं सय-सहस्सा ।। भत्ति-विभवानु(णु)रूवं अन्ने वि य देंति इम्भमाईया ।
सोऊण जिणागमणं णिउत्त-पुरिसेयरेसुं वा ॥ तओ महाविभूईए दिव-संदणारूढा णिग्गया बलदेव-केसवा समुद्दविजयाइणो य सह सिवादेवी-देवई-रोहिणीहिं पुरलोगो य । अणाविक्खिणि(क्खणी)यमाणंद-सुहमणुभवंतेहिं पणमिओ तित्थयरो सह गणहराईहिं । णिसन्ना जहारिहं । मुणिय-जिणागमणा य पत्ता राइमई वि, पणमिओ तित्थयरो, निसमा जहारिहं । भगवया वि णेंदिओ जाइ० जरा-मरण-पिय-विप्पओग-सोगाइ-णाणाविह-दुक्खाणुगओ नारय-तिरिय-नरामराणुभूइलक्खणो संसारो, तनिमित्ताणि य मिच्छत्ताविरइ-पमाय-कसाय-जोगाईणि । तहा परूविओ अयलाणंत-णिरुवम-णिराबाह-सासय-सोक्खाणुगओ मोक्खो, तक्कारणाणि याणेगवियप्पाणि संमइंसण-णाण-चरणाणि । तत्तो इमं संसारासारत्तणं सोऊण णेक्खंता अणेगे जायव-कुमारा रहणेमी गागरया । रायमई वि हियय-णिहिय-चारित्त-परिणामा १५. °। २ न. णवे। ३. न, क. °ए। क. निहियचा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org