________________
गुरु-विनये पुष्पचूला-कथा। भवणवइ-वाणमंतर-जोइसवासी विमाणवासी य । दस-अट्ठ-पंच-दुविहा जह-कम्म(क्कम) होति सुर-निवहा । जं कहिऊण न तीरइ असंखकालम्मि जीवमाणेहिं ।
तं अणुहवंति सोक्खं तियसा पुन्नाणुभावेण ॥" ततो समुप्पन्न-पहेरिसाए भणियं पुप्फचूलाए - 'भयवं! किं तए वि सुमिणे दिट्ठा । देवलोगा? । तेण भणियं- 'भद्दे ! आगम-बलेण देह' त्ति । अवि य
अच्छउ ता दिव-लोगो सुय-णाण-बलाउ मुणइ तेलोकं ।
___णीसेस-गुण-समेयं कर-णिक्खेत्तं व आमलयं ॥ ततो भणियं पुप्फचूलाए - 'भयवं! कहं पुण देवलोगो पावेजइ ?' । भगवया भणियं - 'जिणधम्माणुट्ठाणाओ सासयं निरुवमाणमक्खयमवयं सहावियं मुक्ख-सुखं पि ॥ पाविजई ति।
"जिणधम्माणुट्ठाणाओ मोक्खसुहं होइ उत्तमो लाभो ।
सुर-नर-सुहाइं अणुसंगियाई. किस(सि)णो पलालं वा ॥" पुणो वि सवित्थरेण साहिए चरणधम्मे भणियं पुप्फचूलाए- 'भयवं ! जाव रायाणं पुच्छामि, ताव ते पाय-मूले पबजाऽणुट्टाणेण सफली-करेमि करि-कन-चंचलं मणुय-15 तणं । पुच्छिएण य राइणा भणिया एसा- 'जइ परं मम गेहे चिय भेक्खं गेण्हेसि । 'एवं' ति भणिऊण महाविभूईएँ पवइया पुप्फचूला । कम्मक्खओवसमओ य गहिया दुविहा सिक्खा । अन्नया भवेस्स-दुकालमविगच्छिऊण पट्टविओ सबो वि गणो सुभिक्खमिति ।
"संवच्छर-वारसएण होहिति असिवं ति ते ततो णं(ज)ति ।
सुत्तत्थं कुवंता अइसइमाईहि णाऊणं ॥" आयरिया पुण जंघावल-परिक्खीणा ट्ठिया तत्थेव । अतेउराउ य आणेऊण देइ तेसिं पुप्फचूला भत्त-पाणं । एवं च साणंदं गुरुणो वेयावच्चं करतीए, संसारासारत्तणं भावंतीए, पसत्थेसु अज्झवसाय-हाणेसु वट्टमाणीए, समारोविय-खंवगसेढीए, आइल्लं' सुकज्झाण-भेददुगं वोलीणाए, तईयं सुहुमकिरियमप्पडिवायमप्पत्ताए एयंमि झाणंतरे 25 समुप्पन्नं से केवलं । केवली पुव्व-पव्वत्तं विणयं ण मुंचइ, जाव ण णजइ । जं जं गुरुणो चेतंति, तं तं संपाडेइ । गुरूहि भणियं- 'जं मए चिंतिव(यं), तं तए संपाडियं, कहिं मुणियं?' । 'नाणेण' । गुरूहि भणियं - 'किं पडिवाइणा ?, अप्पडिवाइणा वा । तीए भणियं- 'अप्पडिवाइणा' । अन्ने भणंति-वासंमि पड़ते पिंडाणयण-चोइयाए भणियं - 'अचित्त-पएसेणाणीओ । भणियं गुरूहिं- 'कहं "विया- 30 णसि?" । तीए भणियं - 'केवलेण' । ततो ससंभंतो गुरू - 'मेच्छा मि दुकडं, केवली आसाइओ' भणिऊण जाओ चिंताउरो 'किमिह सेझिस्सामो न व ति? । केवलिणा भणिओ'मा अधिई कुणसु, चरम-सरीरो, तुज्झ वि गंगमुत्तरंतस्स होहि(ति)त्ति केवलं' । ततो
१ क. सया। २ क. परिह्सा । ३ क. °गा ते। ४ क. च°। ५ क. ह. °णु। ६ क. ति ध। ७ क.ई प°। ८ क. सत्त। ९ के. हं। १० क. वसं। ११ क. यगमे । १२ क. आयणं ।
.१३क.स। १४ क.य। १५क. वितिव्वं। १६क. ह. मा। १७क. हा
१८ क. °सा भ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org