________________
६०
धर्मोपदेशमालायाम् पलावेण ? नाहमुवगरण[स्स] अत्थी, किं खु महल्लेण कोऊहलेण पुच्छामि । जेण एयाणि ण्हाण-भोयणंगाणि पुवं ममं आसि । खीणं पुग्नं च ममं मुत्तुं उड्डेऊण पुलोयंतस्स य अन्नत्थ गयाणि जाव इमं थाल-खंडं ठियं' । कड्डिऊण उवट्ठियाए कयं थाल
समीवे झड त्ति लग्गं । ततो पणट्ठ-संको इन्भो कहिउमाढत्तो- 'हायमाणस्स मे आगओ : आगासेणं सबो वि एस उवगरण-वेच्छड्डो' । गेहसुवगएणेया देट्ठाओ नाणाविहाओ निहीओ। अवि य-जा सुविणे वि न सुणिया कुवेर-धण-लच्छि-विन्भमा रिद्धी ।
अणुकूल-दिव-जोगा सा जाया मज्झ कत्तो वि ॥ काए पुरीए जाओ ?, को व तुमं ? कस्स भन्नसे तणओ ? ।
इन्भेण पुच्छिएणं कहियं सवं पि से मुणिणा ॥ हंत ! एसो सो मे जामाउओ । कंठे घेत्तूण सम्भाव-सारं रुन्नो इभो । भणियं च णेण- 'तुमं मज्झ जामाऊ, एसा वि ते बालभाव-देन्ना भारिया । एसो वि सबो वि हु तुह संतिओ घर-सारो । एयाणि धव[ल]हराणि, एसो य आणा-णेद्देस-करो परियणो,
एताणि य अग्धेयाणि अणेगाणि महारयणाणि । महद्दव-निचएण ता भुंजसु जहत्थि। (हेच्छि)ए भोगे । भुत्त-भोगो अ पच्छिमे वयं(य)सि करेजसु मुणि-धम्म' । विरत्तविसएण भणियं मुणिणा
"सल्लं कामा विसं कामा कामा आसी-विसोपमा ।
कामे पत्थेमाणा अकामा जंति दुग्गयं के वि ॥" महासत्त! कयाइ पुरिसो काम-भोगे उज्झइ, काम-भोगेहिं वा पुरिसो उज्झिज्जइ । 20 ता काम-भोगे परिचत्तेण अचिंत-चिंतामणि-संकासो पत्तो साहु-धम्मो । एय-परिपालणेण य विजुलया-चंचलं सारीर-माणस-दुक्ख-निबंधणं सफलीकरेमि मणुयत्तणं ति । अवि य-"तह मुणिणा से सिहो संसारो तं-निबंधणं सवं ।
मोक्खो य सोक्स-हेऊ जह निक्खंतो महासत्तो ॥" __उवणओ कायद्यो त्ति ।
सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । माहुर-वणियाण दोण्ह वि निसुणंतो लहइ निवाणं ।।
॥ माहुरवाणिय-खाणयं समत्तं ।।
तेन च पुण्य-पाप-फलज्ञेन विषयादि-निमित्त-परित्यक्त-सन्मार्गेण श्रुतमाकर्ण्य सन्मार्गे स्थातव्यमित्याह -
१ ह. स्से।
२६. क. ज.म।
३ ह. खा।
४ ह. सं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org