SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ६० धर्मोपदेशमालायाम् पलावेण ? नाहमुवगरण[स्स] अत्थी, किं खु महल्लेण कोऊहलेण पुच्छामि । जेण एयाणि ण्हाण-भोयणंगाणि पुवं ममं आसि । खीणं पुग्नं च ममं मुत्तुं उड्डेऊण पुलोयंतस्स य अन्नत्थ गयाणि जाव इमं थाल-खंडं ठियं' । कड्डिऊण उवट्ठियाए कयं थाल समीवे झड त्ति लग्गं । ततो पणट्ठ-संको इन्भो कहिउमाढत्तो- 'हायमाणस्स मे आगओ : आगासेणं सबो वि एस उवगरण-वेच्छड्डो' । गेहसुवगएणेया देट्ठाओ नाणाविहाओ निहीओ। अवि य-जा सुविणे वि न सुणिया कुवेर-धण-लच्छि-विन्भमा रिद्धी । अणुकूल-दिव-जोगा सा जाया मज्झ कत्तो वि ॥ काए पुरीए जाओ ?, को व तुमं ? कस्स भन्नसे तणओ ? । इन्भेण पुच्छिएणं कहियं सवं पि से मुणिणा ॥ हंत ! एसो सो मे जामाउओ । कंठे घेत्तूण सम्भाव-सारं रुन्नो इभो । भणियं च णेण- 'तुमं मज्झ जामाऊ, एसा वि ते बालभाव-देन्ना भारिया । एसो वि सबो वि हु तुह संतिओ घर-सारो । एयाणि धव[ल]हराणि, एसो य आणा-णेद्देस-करो परियणो, एताणि य अग्धेयाणि अणेगाणि महारयणाणि । महद्दव-निचएण ता भुंजसु जहत्थि। (हेच्छि)ए भोगे । भुत्त-भोगो अ पच्छिमे वयं(य)सि करेजसु मुणि-धम्म' । विरत्तविसएण भणियं मुणिणा "सल्लं कामा विसं कामा कामा आसी-विसोपमा । कामे पत्थेमाणा अकामा जंति दुग्गयं के वि ॥" महासत्त! कयाइ पुरिसो काम-भोगे उज्झइ, काम-भोगेहिं वा पुरिसो उज्झिज्जइ । 20 ता काम-भोगे परिचत्तेण अचिंत-चिंतामणि-संकासो पत्तो साहु-धम्मो । एय-परिपालणेण य विजुलया-चंचलं सारीर-माणस-दुक्ख-निबंधणं सफलीकरेमि मणुयत्तणं ति । अवि य-"तह मुणिणा से सिहो संसारो तं-निबंधणं सवं । मोक्खो य सोक्स-हेऊ जह निक्खंतो महासत्तो ॥" __उवणओ कायद्यो त्ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । माहुर-वणियाण दोण्ह वि निसुणंतो लहइ निवाणं ।। ॥ माहुरवाणिय-खाणयं समत्तं ।। तेन च पुण्य-पाप-फलज्ञेन विषयादि-निमित्त-परित्यक्त-सन्मार्गेण श्रुतमाकर्ण्य सन्मार्गे स्थातव्यमित्याह - १ ह. स्से। २६. क. ज.म। ३ ह. खा। ४ ह. सं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy