________________
सञ्च-गुरुकार्य शक्तिप्रकटने विष्णुकुमार-कथा । [८] रूवेण तुलिय-मयणो कोवेण जमो हरो वि सत्तेण ।
तेएण वि पलय-रवी सूरो सेणावई रयणं ।। [९] निय-रूव-विह्व-परितुलिय-मयण-वेसमण-जाय-माहप्पो ।
दिवाणुभाव-कलिओ सेट्ठी रयणं पि से नवमं ।। [१०] निय-सिप्पकला-कोउय-निजिय-कोकास-लद्ध-माहप्पो।
रूवाइ-गुणावासो दसमो से वड्डई रयणं ॥ [११] अ(आ)रिसवेद-विहानू विजा-मंताइ-लद्ध-माहप्पो ।
दुरियाइसु संतिकरो पुरोहिओ गुण-गणावासो । [१२] दप्पुद्धर-सुहड-महानरिंद-मुसुमूरणेक-दुल्ललिओ।
तियसिंद-दंति-सरिसो दंती रण-लद्ध-जयसदो । [१३] मण-पवण-वेग-सरिसं तुरंगरयणं मणोहरं तस्स ।
निन्नासिय रिउ-तिमिरं दिणयर-बिंब व तेरसमं ।। [१४] सोहग्ग-रूब-जोवण-लाइण्ण-कलाइ-गुण-गणावासं ।
मयरद्धय-कुलभवणं इत्वीरयणं पि नोद्दसमं ॥ पढमाणि सत्त एगिदियाणि पंचिंदियाणि सत्तेव । जक्ख-सहस्साणुगयं एकेकं दिवरयणं से ॥ रक्खंति दो सहस्सा देहं देवाण तस्स एवं तु । सोलस देव-सहस्सा निच्चं वटुंति आणाए । विणमि-सरिच्छाण नराहिवाण बत्तीसई सहस्साई । निचं वटुंति वसे निबद्ध-मउडाण सूराण ।। तदुगुणा रमणीओ सुरसुंदरि-विब्भमाउ लडहाओ । संपत्त-जोवणाओ मयरद्धय-जयपडायाओ । रवि-रह-हरि-दंति-तुरंगमेहिं सरिसाण सयसहस्साई । रह-करि-तुरंगमाणं चउरासी हुंति पत्तेयं ॥ आगराणं पवराणं नगराणं च आसि बावत्तरि सहस्साई। छन्नउई कोडीओ पाइक्काणं रणे अभीयाणं ॥ तह पवर-पट्टणाणं अडयालीसं सहस्साई । छन्नउइं कोडीओ सुग्गामाणं च गामाणं ॥ दोणमुह-सहस्साई नवाणवई इब्भ-जण-समिद्धाई। चउवीसं साहस्सीओ मडंबाण गणियाओ। [गणियाओ] लक्ख-संखा छप्पणं अंतरोदगाइं च । खेडग-सया य सोलस संबाह-सहस्स-चोदसगं ॥ बत्तीसइबद्धाणं अहेसि वर-तरुणि-नाडगाणं च । बत्तीसई सहस्सा सुरवइ-वर-नाडग-निभाणं ।।
क. माण।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org