________________
युवतीनां गुह्याकथने काकजच-कथा।
१८९ सिद्धे णमंसिऊण संसारच्छेयजे(गे) महावेजे । वोच्छामि डंड(क)-किरियं सव-विस-निवारणि विजं ॥ सर्व पाणाइवायं पञ्चक्खाइ अलियवयणं च ।
सवमदत्तादाणं अबंभ-परिग्गहं स्वाहा ॥ जीवियस्स कहिओ से सयणेण वुत्तंतो । असद्दहंतो पहाविओ घराभिमुहं ।। पाडिओ देवेण । सयणाणुरोहेण दुइय-वारं पि जीवाविओ संतो पयट्टो गेहाभिमुहं । पुणो वि पडिओ । तइय-वेलाए सुरो नेच्छइ, जणयाइएहिं निबंधेण भणिएण उट्ठविओ । कहिओ से सयणेण सबो वुत्तंतो- 'वच्चसु इमिणा सह, जीवंतो नरो कल्लाण पावई' । पडिस्सुयमणेण । दद्दूण जणणि-जणयं बंधु-मित्त-नगर-गामाइणो अचंत-सोगविहुरे पयट्ठो(हो) । तेण सह ठिया उजाणे । कहिए य सवित्थरे पुव-भवे ईहाईणि । करेंतस्स जायं जाइस्सरणं, सुमरियं पुवाधीयं सुतं, जाओ पत्तेयबुद्धो, दिण्ण देवयाए य लिंगं । देवो वि पत्तो देवलोगम्मि । तओ विसुद्ध-नाण-चरणाणुढाणाओ गओ देवलोगं दीह-सामन-परियाएण य सिद्धो ति । उवणओ कायचो त्ति ॥
.. सुयदेवि-पसाएणं सुयाणुसारेण साहियमिणमो। भावेणं निसुणतो जाइ नरो सासयं ठाणं ॥
॥ गंधव्वनागदत्त-क्खाणयं 'समत्तं ॥
.
4
साहेइ जो हयांसो गुज्झं जुवईण चल-सहावाण । कोकासेण समेओ लहइ दुहं कागजंघो ब ॥ ७६. [साध(कथ)यति यो हताशो गुह्यं युवतीनां चलस्वभावानाम् ।
कोकासेन समेतो लभते दुःखं काकजश्वत् ॥ ७६] कथामदम् ?
--[१०२. युवतीनां गुह्याकथने काकजा-कथा]-- सग्गनयरि-तुलियाए उजेणीए जियारी राया जिण-वयण-विहण्णू जिण-साधुपूया-रओ परमसावगो । तस्स य चत्तारि रयणभूया सावगा । एगो महानसिओ, सो एरिसं पागं जणेइ जइ कजं जिमिय-मित्तो परिणमइ, पहरेण, दोहिं, तेहिं, दिवसेमाहोरत्तेण, दोहि, तेहिं, अद्धमासेण, मासेण, उदुणा, अयणेण, संवच्छरेण वा । बिहजो य अब्भंगेह, सो तेल्ल-कुडवं सरीरे छोद्रूण नीणेइ वा ण वा । तइओ सेवापालओ, सो तारिसं सिजं रएइ जह कजं पढम-जामे विउज्झइ, दोसु, तिसु, राई-विगमे वा, दोसु तिसु दिणाईएसु । चउत्थो सिरिघरिओ, सो जा कर मंडागारं दाएइ वा न वा । एवं च तस्स राइणो तिवग्ग-सारं जिणधम्माणुट्ठाण-सहलीकय-मणुयभवं जीवलोग-सुहमणुहवंतस्स समइकतो कोइ कालो । न य एगेणावि सुएण संजुत्तो। निविण्ण-काम-भोगो पवइउकामो चिट्ठइ । इओ पाडलिपुत्ताओ आगं१६. क. । २ ह.क. सं.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org