________________
१९०
धर्मोपदेशमालायाम्
तूण रोहिया नगरी जियसतुणा । तहाविह' - भवियद्ययाए ये समुप्पण्ण-सूलो राया परिचत्ताहारो नमोकार - परो मरिऊणोववण्णो देवलोए । नागरएहि य समप्पिया जियसो नगरी । सद्दाविया चत्तारि वि सावगा । तेहिं दावियाणि नियय-विष्णाणाणि । नवरमेगेण एगाओ जंघाओ तेल्लं न णीणियं । भणियं च - 'जो मए सरिसो , होज, सो नीहारिही तेल्लं' । सो य तेल्लेण दढजंघो कालंतरेण य 'कागजंघो वि नामं कयं । ते य ते धरिजंता वि न ट्ठिया, कालाणुरूव-कय- कायद्या महाविभूईए पाइया ।
कोंकणय-विसए वेसमणपुर- संकासं सोप्पारयं नगरं । तत्थ य रहगार - दासीय भण जाओ दारओ । कयं च से नामं कोकासो ति । सो य अभ्यंत- मेहावी । रहगारो य नियम - पुत्ते सिक्खवेइ । तेण य मोणवयं गहियं 'मा ममं न सिक्खवेह' त्ति । ते य मेहाविणो न गेण्हंति । कोकासेण पुण सविसेसं गहियं ति । अपि च
10
मरण- पावसाणयाए जीवलोयस्स रहगारो मओ । जाओ कोकासो जोगो त्ति दिनो से रहगार - घर - विच्छडो राइणा । कालंतरेण कोंकणे दुन्भिक्खं जायं । तओ आओ कोक्कासी उणीए । राइणो जाणावणत्थं जंतमय - कवाडेहिं हराविओ से कुट्ठागाराओ साली । जाणिऊण निवेइयं, राइणा वाहराविओ कोकासो । सबहुमाणं च कप्पिया से वित्ती । समुपण्णो वीसासो । काराविओ जंतमओ गरुडो । तत्थ कोकास- महादेवीए सहारुहिऊण राया उप्पइओ गयणेण आणावेह सब - राहणो । समइकंतो कोइ कालो । सवत्ती- वेहए य पुच्छिया महादेवी सेस देवीहिं- 'काए खीलियाए जंतं उप्पयह, निय120 तइ वा ?' । तीए य पुच्छिओ राया । तओ जाणंतेणावि इत्थियाण चल-सहावं अइरागेण साहिओ परमत्थो । भणिया य एसा - 'न तर अण्णेसि कहेय' । तीए वि साहियं सेस - देवीण | महादेवी-रोसेण वि गहिया नियत्तण-खीलिया सेसाहिं । राया चितं समारूढो, पत्तो कलिंग - विसयं । नियत्तण- समए य न दिट्ठा खीलिया । बिहघल वा भणि(मि)ऊण निवडियं धरणीए जैत । कोकासी ताण विवित्त पएसे मोसूण गओ » उवगरणस्स नगरे । दिट्ठो रहगारो राय-गेहे रह चकं समारंतो, जाइओ उबगरणं । तेण मणियमिमं राय -संतियं, नियगं देमि । जाव नियय-गेहाओ, आणेइ, ताव य अजूसमारियं चक्कं तं तेण समारियं । दिडुं रहकारेण, जाव भूमीए न पडर, पडिफलियं पि पच्छओहुत्तं गच्छइ । 'अहो ! विण्णाणाइसएण इमिणा कोकासेण होय, जस्स य मलेण कागजंघेण राइणो आणाविया' । तओ रहकारेण सिहं राइणो कोकासागमणं । " तेण वि महिऊण बद्धो ति । अपि च
"कालिन्द्या दलितेन्द्रनीलसकल श्यामाम्भसोऽन्तर्जले ममस्याञ्जनपुञ्जमेचकनिभस्याहेः कुतोऽन्वेषणम् ? । ताराभाः फणचक्रवालमणयो न स्युर्यदि द्योतिनो यैरेवोन्नतिमाप्नुवन्ति गुणिनस्तैरेव यान्त्यापदम् ॥”
18
"वाजि - वारण- लोहानां काष्ठ-पाषाण- वाससामू । नारी - पुरुष - तोयानामन्तरं महदन्तरम् ॥”
१६. क. य० । २ क. अवणिजा ।
Jain Education International
३ क. काम° । ४ ह. क. वारु° । ५६. क. 'इ' ।
For Private & Personal Use Only
www.jainelibrary.org