SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ विशेषज्ञतायां सुन्दरीनन्द - कथा । १९१ पीडिअमाणेण य दाविओ राया सह देवीए । नियलिऊण निरुद्धं भोयणं । तओ tra - मीरुएहिं नागरेहिं पवत्तियाओ कागपिंडीओ । कालंतरेण य भणिओ कोकासो'मम पुत्तय-सय-सहियस्स. पासायं कुरु, जेणाहं तत्थ पुत्तेहिं समारूढो राइणो आणमि' । समाढत्तो काउं । निरूविए य पवेस-दिवसे पट्टविओ पच्छण्णो काकजंघस्स सुयस्स हो जहा - 'तए अमुगदिवसे आगंतवं, अहं च कलिंग-राया [णं] मारिस्सामो, तुमं च अम्हे चित्तूण जेण वच्चसि, तहा कायचं' । पत्तो एसो । कलिंग -राया विसपुत्तो पासा - मज्झदेस' - खोडियाए खीलियाए समइकंतो गओ जम- गेहं । "अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः । दैवप्रापितद्भावात् कार्याणां गतिरन्यथा ||" सो विनियय-जणणि जणए कोक्कासं च घेतूण पत्तो उजेणीए ति । अओ जुवईण न गुज्झं साहियवं ति । अपि च 10 " नीयमानः सुपर्णेन नागपीडारकोऽब्रवीत् । यः स्त्रीणां गुह्यमाख्याति तदन्तं तस्य जीवितम् ॥" सुयदेवि पसाएणं सुयानुसारेण काकजंघस्स । भणिमिणं जो निसुणइ जुवईण न साहए गुज्झं ॥ काकजंघ - कखाणयं समत्तं ॥ एताउ इमं लट्ठ इमाउ एयं ति जो विसेसण्णू | सो पावइ सामण्णं सुंदरिनंदेण एत्थुवमा ॥ ७७ [ एतस्मादिदं शोभनमस्मादेतदिति यो विशेषज्ञः । स प्राप्नोति श्रामण्यं सुन्दरीनन्देनात्रोपमा ॥ ७७ ] [ १०३. विशेषज्ञतायां सुन्दरीनन्द - कथा ] दक्खिणावहालंकारभूयं नासिक-नयरं । नंदो इन्भ-सुओ । सुंदरी से जाया अचंतबल्लहा । तओ लोगेण सुंदरीणंदो ति नामं कयं । सो य तीय (ए) रूव - जोवण-सोहग्गलायण्ण-कला-कोसल्ल- मोहिय-चित्तो न सेस - रमणीसु अच्चंत सुंदरा (री) सु वि अहिरमह; न य धम्माइएकोसु पयट्टए । सुयमिमं पुच-पच्चइएण से भाउणा - ' मा विसयासतो संसारं भमउ' ति चिंतेंतो पत्तो साहू, सुहासणत्थो बंदिओ सुंदरीनंदेण । पत्थुया धम्मकहा, राउक्कडो त्ति न परिणया । भणइ य - 'कह धम्म - फलं उवणयं सुंदरीसरिसं कसं खणं पि मुयामि ?' त्ति । -25 15 Jain Education International " सभाओ य सिणेहं सम-सुह- दुक्खं अणिग्गय-रहस्सं । घण्णा सुत्त - विउद्धा महिलं मेतं च (व) पेच्छति ॥" 'अबो ! सुंदरयर - दंसणाओ एस बोहियद्दु' त्ति परिचिन्तिऊण भणियं मुणिणा'नेसु थेवं भूमीओ इमं पत्तयं' । दक्खिण्ण-पडिएण य गहियमणेण । लग्गो सोऽणु- " मग्गेण । लोगो य भणिउं' पयत्तो - 'अहो ! पवइओ सुंदरीनंदो' । बद्धा मुणिणा सउणगंठी । नियत्तामो नियत्तामो चि पुणरुत्तं वाहरमाणो नीओ उज्जाणे । भणिओ मुणिणा१ क. जेणा । २ क. त° । ३ . सं । ४. क. यं । For Private & Personal Use Only 20 www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy