________________
धर्मोपदेशमालायाम उच्चय(च्छव)मेरी, असिवोवसममेरी । का पुण एताण उप्पत्ती १ -सोहम्मे कप्पे अणेग-देव-परिवुडेण भणियं सक्केणं ति । अवि य
"अरहंत चक्कि-हलहर-केसव-नरनाह-पुंगवा दोसं ।
म लयंति परस्सेए जुझंति न अहम-जुज्झेणं ॥" तो इममसहहंतेण भणियमेगेण देवेण । अवि य
सुंदरमियरं रुट्ठा कुणंति इयर पि सुंदरं तुट्ठा । कलिकाल-पिसुण-सरिसा अबो ! सग्गे वि सुरनाहा ॥ कलिकाल-पिसुण-सरिसो होसि तुमं मूढ ! न उण तियसिंदो।
किं वा वि पलत्तेणं ? सच्चे गंतुं परिक्खाहि ॥ " आगओ सो परिक्ख-कजेणं । इओ य समोसरिओ अरिहनेमी । अंतराले विउधियं
अच्चंत-दुईसणं दुरहिगंधिं किमि-कुलाउलं सुणय-मडयं । पयट्टो स-बलो वंदणस्थं कण्हो । तस्स गंधेण नियत्तो सनो वि लोगो । वासुदेव-पुच्छिएण य मणियमणेण'मंडल-गंधेण न तीरए गंतुं' । भाविय-जहडिय-पोग्गल-परिणामो पयट्टो हरी तेणं चिय मग्गेण । दट्टण य मंडलं भणियमणेणं ति
सामे मंडल-वयणे दसणा रेहति संगया धवला ।
मित्त च बलाप(य)-समा अहवा नव-पाउस-घणम्मि ॥ तओ चिंतियं देवेण- 'न ताव दोस-ग्गाही' । कमेण य पत्तो समोसरणं हरी। वंदिओ तित्थयरो सह गणहराईहिं । भगवया वि पत्थुया धम्मकहा, तयावसाणे य
गया देवाइणो नियय-ठाणेसु । एत्थंतरम्मि हरियं आसरयणं देवेण । कओ कलयलो "बंदुरावालएण । सन्नद्ध-बद्ध-कवया निग्गया कुमारा । गयणारूढेण य विजिया सुरेण । मुणिय-वुत्तो निग्गओ सह नरिंदेहिं वासुदेवो । भणिओ सुरो-'कीस तुरयरयणं हरसि । देवेण मणिय- 'जुज्झिउँ नियत्तेसु' । हरिणा मणियं- 'सुंदरं संलत्तं' । नवरमवयरिऊण आरुहसु गइंद-तुरंगमाईसु । देवेण भणियमलमेतेन । हरिणा भणियं'बाहु-मुट्ठि-दंड-खग्गाइएहिं जुज्झामो' त्ति ।
जं जं जंपइ कण्हो तं तं जुद्धं निसेधए देवो । पच्छा सुरेण भणियं जुज्झामो पो(वों)द-जुझेण ॥ विजिओ म्हि अहं तुमए न नीय-जुद्धेण इत्थ जुज्झामि । हरिणा भणिओ ताहे सम्भावं साहए तियसो ॥ "धण्णो सि तुमं केसव ! जं सग्ग-गएण तियसनाहेण ।
अणलिय-गुणेहिं थुवसि समत्थ(त्त)-देवाण मज्झम्मि ॥" तुडेण भणिओ सुरेण- 'वरं वरेसु' । हरिणा भणियं-'किं तुह सणाओ वि अण्णो बरो' । देवेण भणियं- 'तहा वि मम निव्वुइ-निमित्तं किंचि पत्थेसु । तओ निश्यकजमगणिऊण भणिओ देवो- 'लोगाणमसिवोवसमि मेरि देसु ति । अपि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org