________________
श्रोत्रेन्द्रिये भद्रा-कथा। फलमणुहवंती गामागराइसु भमन्ती पत्ता नरिंद-पुरं । जम(प)णियंतरिया य राइणो पुरओ गाइउं पयत्ता । सुणिच्छेण य पुच्छिया राहणा-'किमेस पंगू ? । तीए भणियं'गुरूहि दिनो भत्तारो, तमणुपालेमि पय(इ)बया होती' । तओ भणियं राइण ति
"बाहुभ्यां शोणितं पीतमुरुमांसं च भक्षितम् ।
गङ्गायां वाहितो भर्ता साधु साधु पतिव्रते ! ॥" .. तओ समाइहाणि निविसयाणि ।
उवणओ कायद्यो । फासेंदियए वि उवणओ कायद्यो त्ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । सुकुमालियाए पुरिसो निसुणंतो जाव(उ) वेरग्गं ।
शेषेन्द्रियाण्यधिकृत्याह
सोइंदिय-घाणेंदिय-जिभिदिय-परवसा खयं जंति । जह भद्दा रायसुओ सोदासो जह य नरनाहो ॥ ८२ [श्रोत्रेन्द्रिय-प्राणेन्द्रिय-जिह्वेन्द्रिय-परवशाः क्षयं यान्ति ।
यथा भद्रा राजसुतः सोदासो यथा च नरनाथः ॥ ८२] भावार्थस्तु त्रिभ्यः कथानकेभ्योऽवसेयः । तानि चामूनि
[१०८. श्रोत्रेन्द्रिये भद्रा-कथा] - वसंतउरे नयरे सत्थवाह-महिला भद्दा नाम पउत्थवइया । पुप्फसालो य गंधविओ अचंत-विरूवो, गेएण पुणो किन्नरो । तेण य निय-विण्णाणेणावजिओ नगर-लोगो। भद्दा-दासीओ य कारणंतर-पट्ठियाओ. तस्स सद्दायण्णण-खित्त-चित्ताओ चिरकालस्स पत्ताओ । अंबाडियाहिं भणियमेयाहिं- 'सामिणि ! मा कुप्पसु कालाइकमे कारणेण, " जमजमम्हेहिं सुयं तं पसूर्ण पि लोहं जणेइ, किं पुण सयण्ण-विण्णाणं' । संजायकोउयाए भणियं भद्दाए- 'जइ एवं ता दंसेह एयं'। अण्ण-दियहम्मि नगरदेवयाए महसवे पयड्डा-भद्दा सह चेडीहिं । पूइया देवया। गंधविओ य गाइऊण पसुत्तो अंगणे दरिसिओ वेडीहिं । तओ तं पुलइऊण नियं भदाए । एत्थंतरम्मि विबुद्धो एसों। कहियं पासवत्तिय-नरेहिं सत्थवाह-महिलाए तं निंदियं । संजाय-मच्छरेण य विरइया 2 सत्यवाह-कहा । किं च लेहाइसु लिहियं ति
"जाणामि तुज्झ विरहे दिप्पंत-हुयासणं पवजामि । मा हियय-पंजरत्था तुम पि डज्झिहिसि बीहेमि ॥ वायाए कि व(च) भण्णउ ? कित्तियमेत्तं व(च) लिक्खए लेहे । तुह विरहे जं दुक्खं तस्स तुमं चेव गहियत्था ॥ मम विरहानल-तवियं देहमिमं सुयणु ! संगम-जलेण । उण्हविऊण समत्था मुत्तूण तुमं कओ अण्णा ?"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org