________________
१९८
10
28
धर्मोपदेशमालायाम्
नीसेस - गुणाहारं नरनाहं निज-पई पि मोत्तूण । गेues पंगुं सुकुमालिय व मयणाउरा नारी ॥ ८१ [ निःशेषगुणाधारं नरनाथं निजपतिमपि मुक्त्वा । गृह्णाति पङ्कं सुकुमारिकेव मदनातुरा नारी ॥ ८१]
[ १०७. मदनातुरतायां सुकुमारिका-कथा ]--- वसंतउरे नयरे जियसत्तू राया । सर्व्वतेउर - पहाणा सुकुमालियाहिहाणा वल्लहा देवी । तीए वि रूव लावण्ण- सोहग्गाई - अक्खित्तो न पेच्छए सेस - रमणीओ । मंतीहिं भण्णमाणो वि न निरूवेह रज-कआणि । 'वसण' त्ति जाणिऊण चलिया सेस-राहणो । मुणिय वृत्तंतेण य भणिओ मंति-मंडलेण - 'देव ! चलियाणि पर-बलाणि, ता संजु (ज) सिं करावेसु' । पुणरुतं भणिओ वि जाहे न करेइ वयणं, तओ पाहऊण महरं तीए सह पत्तो पक्खित्तो अडवीए । ठविओ से सुओ रजे । लद्ध चेयणेण य मुणियमणेणं ति । अवि य
18
भावेंतो पट्टिओ ती सह वसिमाभिमुहं । थेव - वेलाए न तरए गंतुं सुकुमालिया । तेण भणियमेत्थ रुक्ख छाहीए चिट्ठसु, जाव पाणियमाणेमि । जलाभावाओ य मुत्तूण था (बा) हारिसं भरिओ रुंहिरस्स पुर्डओ, पक्खित्ता ओसही । 'कलुसमुदयं, अच्छीणि ठविऊण पियसु' । जहाएट्ठ पाइऊण पयट्टो । पुणो वि थेव वेलाए - 'न तरामि छुहाए गंतुं' । तओ ऊरु-मंसाणि छेत्तूण दवग्गीए पइऊण दिण्णाणि । संरोहणि- मूलिया20 संरोहिय- सरीरो पयट्टो तीए सह । पत्ताणि एगम्मि नगरे । विक्किणिऊणाहरणाणि समादत्तं वणिजं (अं) । एवं चिट्ठताण समइकंतो कोइ कालो । अण्ण-दियहम्मि भणियमणाए - 'न सक्कुणोमि एगागी चिट्ठिउं, बिइजई (यं) देसु' । वीहीसो उवगओं, निरवाउ ति काउं दिण्णो पंगुलओ । तेण य हसिय-गीय - सवियार - जंपिएहिं आवजियं चित्तं, निवैसिओ दइय-सद्दो, अच्चंताणुराग-रत्ता एय-पंगुम्मि । राइणो छिद्दाणि मग्गह । अण्णया वसंतूसवे गया उज्जाणं । महु-मज- पराग (य) तो पवाहिओ राया गंगा-जले । उच्छलिओ एगत्थ नगरे । सुमिणमिव मन्नंतो पत्तो असोगतरु-च्छायाए । तहाविहafrate य मओ तत्थ अपुत्तो राया । अहिवासियाणि पंच दिवाणि । कओ सो चिय राया । अहिसित्तो सामंतेहिं । अपि च
"वसम्म अणुव्विग्गा विहवम्मि अगव्विया भये धीरा । होंति अभिण्ण-सहावा समम्मि विसमम्मि य समत्था ||"
Jain Education International
"भग्नाशस्य करण्डपिण्डिततनोग्लनेन्द्रियस्य क्षुधा
कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
स्वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये चाकुलम् ॥”
सुकुमारिया वि पूरण-मणोरहाए दवं तेण सह खाइऊण पच्छा तं चैव घेत्तुं घरे घरे गायंती भट्ट । पुच्छिया य भणइ - 'एरिसो गुरूहिं दिण्णो भत्तारो ति । एवं च पाव
I
For Private & Personal Use Only
www.jainelibrary.org