SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २०० धर्मोपदेशमालायाम् अण्ण-दियहम्मि भणाविया भद्दा- 'सारवेसु घर, ठवेसु मंगलकलसे, पंप बंदणमाला' । राईए य सत्तमभूमिय-पासाओवरि पसुत्ताए पढिया सवा वि भत्तुणो कहा। जाव इमा गाहा कय-मंगलोवयारो एसो दारेण पवेसए नाहो । सहसा अन्मुढेती पडिया पत्ता य जम-गेहं ॥ उक्तं च-"काम-शोक-भयोन्माद-वैर-स्वप्नाद्युपप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥" "तीरात् तीरमुपैति रौति करुणं चिन्तां समालम्बते किश्चिद् ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः स्वां छायामवलोक्य कूजति पुनः कान्तेति 'मुग्धः खगो धन्यास्ते भुवि ये निवृत्त-मदना धिग् दुःखिताः कामिनः ॥" सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । भद्दाए निसुणितो वेरग्गं पावह मणूसो॥ [१०९. घ्राणेन्द्रिये राजकुमार-कथा]__ वसंतउरे नयरे गंध-प्पिओ कुमारो । सो य घड-णावाए रमंतो सवकि जणणीए पउत्त-विस-संजोइय-गंध-जिंघणाओ मओ त्ति । ~ [११०. जिह्वेन्द्रिये सोदास-कथा] - सोमणसे नगरे सोदासो राया । भोयण-वेलाए अवहरियमामिसं बिरालेण । अवसरेण न पत्तं मंसं सूवयारेण । तओ डिंभं वावाइऊण सुसंमियं दिणं । 'अहो! न 2. एयारिसे मए कया वि भुत्त-पुर्व' । बिइय-वासरे परिविढं सामण्णमामिसं । तओ भणियं राइणा- 'जारिसं कल्ले परिविडं, तारिसमशुदिणं दाय' । दिण्णामएण पिसुणिए सम्मावे अणुदिणं माणुस-मंसं भुंजिउं पयत्तो । मुणिय-वुत्तंतेण य वारिओ मंति-मंडलेण, अट्ठायंतो य पक्खित्तो अडवीए । ठइओ से पुत्तो रखे । सो य तत्थ अणुदिणं माणुसाणि वावार्यतो चिट्ठइ । अण्णया तेण पएसेण सत्थेण सह मुणिणो ४ वच्चंता ठिया तत्थ काउस्सग्गेण । आगओ एसो । तव-सत्तीए य न उग्गह-भंतरे पविसइ । कया धम्मकहा । वेरग्ग-मग्गावडिओ नियत्तो एयाउ दुववसियाउ ति । उपणओ कायो। 'सोदास-क्खाणयं 'समत्तं ॥ चक्खिदिय-खाणयं [१११] पुखुत्तं जहा माहुरवाणिएण धारिणी दिवा, जहा * विहिय ति। एवं पञ्चापीन्द्रियाणि अनिरुद्धानि दु:खाय भवन्ति; अतस्तानि शासनीयानि । १ . नि । २ ह. क. सं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy