________________
10
15
20
25
30
धर्मोपदेशमालायाम्
कय-पावो वि मणूसो मरणे संपत्त - जिण-नमोक्कारो । खविऊण पावकम्मं होइ सुरो मिंठपुरिसो व ॥ ६४ [ कृतपापोऽपि मनुष्यो मरणे सम्प्राप्तजिन - नमस्कारः । क्षपयित्वा पापकर्म भवति सुरो मेण्ठपुरुषवत् ॥ ६४ ] कथानकं प्रागुक्तम् ॥
अनिरूविऊण सम्मं जो कायवेसु वट्टए पुरिसो । सो उदयणो व बज्झइ कारिमहत्थि - हिय- नरेहिं ॥ ६५ [ अनिरूप्य सम्यग् यः कर्तव्येषु वर्तते पुरुषः ।
स उदयन इव बध्यते कारि (कृत्रि) महस्तिस्थितनरैः ॥ ६५ ] [ ९०. अनिरूपितकर्तव्ये उदयन-कथा ]
C
जहा वासवदत्ता गंधव - गहण - निमित्तं पञ्जोएण अरण्णे हत्थिणो गेण्हितो किंचिल्लिंगमय-करि-मज्झट्ठिय-पुरिसेहिं उदयणो गहिओ । जहा य वासवदत्ताए सह घडणा जाय ति । सो तीए दिट्ठो वम्महो व, तेण वि रइ व सा दिट्ठा । अण्णोष्ण-जाय - हरिसं आवडियं ताण रइ-सोक्खं । जहा य जोगंधरायणेण पइण्णा कया
"यदि तां चैव तां चैव तां चैवायतलोचनाम् ।
१६०
न हरामि नृपस्यार्थे नाहं योगन्धरायणः ॥”
जहा य वासवदत्तं हरंतेण पढियं -
" एष प्रयाति सार्थः काञ्चनमाला वसन्तकश्चैव । भद्रवती घोषवती वासवदत्ता उदयनश्च ॥"
एवं सवं सवित्थरं रिसि चरिया (ए) उवएसमाला - विवरणे य भणियं ति । ॥ उदयन - क्खाणयं 'समत्तं ॥
पर - तित्थिय - मज्झ - गओ साहू नाऊण अप्पणो निंदं ।
पर - लिंगं चिय गिण्हइ बोडिय- मज्झट्ठिय-मुणि व ॥ ६६ [ परतीर्थिकमध्यगतः साधुर्ज्ञात्वाऽऽत्मनो निन्दाम् ।
परलिङ्गमेव गृह्णाति बोटिकमध्यस्थितमुनिवत् ॥ ६६ ]
[ ९१. समयज्ञ - साधु-कथा ]
अत्थि सिरिलाडदेस- चूडामणिभूयं अणेग-दिव-च्छेरयाणुगयं सउलियाविहार-हिट्टिय-सणिहिय - पाडि हेर मुणि सुवयतित्थयर - पडिमा - विभूसियं
भरुयच्छं नाम
महानयरं ति ।
Jain Education International
१ इ. क. सं° ।
--
“पुव भव - सउलियाए सिंघल-दुहियाए कारियं तत्थ । तुंगं जिणाण भवणं नामेणं सुदंसणाए त्ति ॥ "
For Private & Personal Use Only
www.jainelibrary.org