________________
अयोग्ये ग्रामेयक-कथा ।
१५९ -~[८९. अयोग्ये ग्रामेयक-कथा]एगस्स राय-सेवयस्स भारिया तम्मि मए दारयं घेत्तूण 'सुहेण इंधणाईणि वह ति भावंती गया गामंतरं । संपत्त-जोवणेण य पुच्छिया तणयेण- 'मम ताओ कह जीवंतो?' । तीए भणियं- 'ओलग्गाए । तेण भणियं- 'अहं पि ओलग्गामि । तीए भणियं - 'न तुमं जाणसि । तेण भणियं - 'सिक्खवेसु' । तीए भणियं- 'वच्छ ! ता . पढमं दूराओ दढूण माणणिजं महया सद्देणं जोहारो कीरइ' । 'एवं' ति पडिवअिऊण पयट्टो रायगिहं । अंतराले य मिग-वहणत्थं चाहेडिए निलुके दट्टण को महया सद्देण जोहारो । पलाणा मया । अंबाडिऊण सब्भावे सिट्टे मुक्को, सिक्खाविओ य अणुकंपाए तेहिं - 'एरिसं दट्ठण निलुकतेहिं सणियं सणियं आगम्मइ । अन्नत्थ दिट्ठा चोरा जाणणत्थं दिण्ण-थाणया धोवया निलुको आगच्छंतो दटुं चोरु त्ति काऊण बद्धो, सब्भावे य. कहिए मुक्को । एरिसं दट्टण 'खारो पडउ' ति वुच्चइ । अण्णत्थ पुण्णादे हल-वाहणुजुयाणं मज्झे भणियमणेणं- 'खारो एत्थ पडउ' । तत्थ वि ताडिऊण सब्भावे पिसुणिए मुक्को, सिक्खविओ य, एरिसे इमं वुच्चइ- 'सगडाणि भे भरिजंतु' । अण्णत्थ दिटुं मडयं नीणिजंतं, भणियं च णेण - 'अणेगाणि सगडाणि मय-माणुसाणं भरेह' । तत्थ वि तह चेव हंतूण मोत्तूण सिक्खविओ, एरिसं दट्टण इमं भण्णइ - 'अचंत-विओगो।। मे भवउ एयारिसेण' । पुणो पत्तो वारिजए लग्ग-वेलाए । भणियं च णेण - 'अचंतविओगो मे भवउ' । तत्थ वि तह चिय मुको सिक्खविओ य- 'एयं सासयं ति भवउ' त्ति भण्णइ । अण्णत्थ दिट्ठो निवलि( गडि )ओ ठकू(क)रो । भणियं च णेण - 'सासयमेयं भवउ' । तत्थ वि अंबाडिऊण सिक्खविओ, एरिसं दट्टण 'एताओ लहुँ मुच्चसु' ति वुच्चइ । अन्नत्थ दुनि जुवाणए प(पि)त्तिं करेंते दट्ठण भणियमणेण- 'एयाओ लहु, विओजुहो' ति । एवं च अणेगाणि एवंविहाणि करेंति । ठिओ जर-ठकुरस्स ओलग्गओ । अण्ण-दियहम्मि भणिओ से जायाए – 'वाहरसु भत्तारं, जहा उण्हो वि केयारिसो अबक्खलओ, सीयलीहूओ पुण असुंदरयरो भविस्सइ । तओ परिसा-मज्झे महया सद्देण एवं चिय वाहरिओ, लज्जायमाणो पत्तो गेहं ठकुरो । अंबाडिऊण सिक्खविओ- 'एरिसे कजे जहा-अवसरं सणियं कहिजइ' । अण्ण-दियहम्मि पलित्ते । गेहे पट्टविओ ठकुरस्स वाहरणत्थं । जहा-अवसरं कण्ण-मूले सिटुं जहा - 'पलितं गेहं' । गओ तत्थ दिटुं दहूं । तत्थ वि अंबाडिऊण भणिओ - 'धूमं गेहाओ नीहरंतं दट्ठण तओ सयमेव तत्थ छारो धूली उदगाइयं च खिप्पई । अण्ण-दियहम्मि अप्पाणयं धूवंतस्स निग्गओ धूमो, तओ से उवरि पक्खित्तो सह नीरेणं ति । ता जो एयारिसो अन्नो वि, न सो घेत्तवो त्ति ।
॥ गामेल्लय-खाणयं 'समत्तं ॥
PHHHHHHHHI
१ ह. क. सं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org