SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अविधि-श्रामण्ये पद्मश्री-कथा । २२१ य-पावकम्म, पवड्डमाण-संवेग-समुच्छलिय-जीववि(वी)रियाण, समारोविय-खवगसेढीण, सुक्कझाणानल-निदव-घणघाइ-कम्भिधणाणं समुप्पन्नं वितिमिरं दिवमणंतं लोगालोग-पगासगं केवलनाणं । चलियासणा संता पत्ता तियसा । कया केवलि-महिमा । पुणो वि खविऊण भवोवग्गाहि-कम्म-चउक्कयं एगसमएण संपत्ता परमपदं ति । एताण वंसुब्भवस्स राइणो दोणि धृयाओ धिइ-मईनामाओ । ताओ पवहणारूढा समुद्द-मज्झेण , उज्जेतय-वंदणत्थं पयट्टाओ । वाणमंतरुप्पाएण(य) पवहणं दंडाहय-कुलाल-चकं व समुद्दमज्झे भमिउं पयत्तं । तओ मरण-भय-भीया लोगा खंद-रुद्द-चंद-सुगं(रिं)द-नागिंदाइणो विण्णविउं पयत्ता । धिइ-मईओ वि 'एस मरण-कालो' त्ति आलोयण-गरहण-निंदण-पुत्वयं भावओ परिचत्त-सयल-सावज-जोगाण पडिवण्ण-सामण्णाण पञ्चक्खाय-चउबिहाहाराण समुच्छलिय-सुहपरिणामाण समारोविय-सुक्कज्झाणाण समुप्पण्णं केवलं ॥ नाणं । भिण्णे पवहणे खविऊण भवोवग्गाहि-कम्म-चउक्कयं पत्ताओ नेवाणं । एगत्थ तीरे सरीराणि उच्छलियाणि । ताणं लवणसमुद्दाहिवइणा स-परियण-सुरेण महिमा कया । देवुजोओ य जाओ । तप्पभिई तं पभासाहिहाणं तित्थं जायं ति । अओ भण्णइ-जहा ताहिं आराहियं, तहा आराहेयवं । सुयदेवि-पसाएणं सुयाणुसारेण पंडु-तणुयाण । सिलु विसिट्ठ-चरियं निसुणेतो लहउ निवाणं ॥ अविहीए सामण्णं कयं पि अप्पफलं समक्खायं । गोवालि-सिस्सिणीए पउमसिरीए ब लोगम्मि ॥ ९५ [अविधिना श्रामण्यं कृतमप्यल्पफलं समाख्यातम् । गोपालि-शिष्यिण्या पद्मश्रियेव लोके ॥ ९५] गोपाल्याः शिष्यिणी गोपालि-शिष्यिणी तस्याः । कथमिदम् ? - [१५२. अविधि-श्रामण्ये पद्मश्री-कथा]रायगिहे समोसरिओ तेलोक-दिवायरो वद्धमाणसामी । सेणिएण पुच्छिओ'भयवं! का एसा देवया ?, जा नट्टविहिं दाऊण गया । भगवया भणियं-'वाणारसीए नयरीए भद्दसेणनाम जुण्णसेट्टी। नंदसिरी से भारिया। ताण य कसिणभुयंगि । छ उबियणिजा, कागि व अणिट्ट-सद्दा, कवियच्छु-वेल्लि व अणिह-फासा, विट्ठ-रासि छ दुरहिगंधा, तालउड-विसलय व असुंदर-रसा पउमसिरी नाम धूय त्ति । अवि य जम्मंतर-कय-पावा रूवाइ-गुणेहिं वजिया एसा । दिट्ठा जणेइ दुक्खं कयंत-मुत्ति व सोसि ॥ मयणानल-संतत्ता जं जं पत्थेइ मंगुलनरं पि। . नरयपुढवि व तेण वि मणसा वि न झायए कह वि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy