________________
सत्सङ्गे वकचूलि-कथा। - [२०. सत्पुरुष-सङ्गे वङ्कचूलिकथा] - वसन्तपुर-वासिणो हयसत्तुणो सुओ रा(ना)य-विरुद्धकारी जणएण निद्धाडिओ परिभमंतो ठिओ पल्लीए । कमेण य जाओ पहाण-जोहो समण-बंभणाईणं न अल्लियइ - 'मा धम्म-सवणाउ पाणाइवाईणं णियत्तिसामो' । ततो से तिविहं तिविहेणं पंचेंदिय-घायं करितस्स, असचं भासिंतस्स, परदवं हरंतस्स, पर-कलत्ताणि सेवेंतस्स, इंगाल-कम्माणि । करेंतस्स, अच्चंत-रोद्दज्झाणे वस॒तस्स, समइकंतो को वि कालो । विकाले अन्नया विहरमाणा पत्ता तत्थ साहुणो । ओत्थरिओ पढम-पाउसो । भणिया गाम-गोहा 'को अम्हाणं वसहिं दाहिति' । अजेसो एएहि खलीकीरउ त्ति चिंततेहिं भणियं'अत्थि मे परमसावगो वंकचूलो नाम सो दाहीइ त्ति निलयं सहाहारवत्ताईहि । गया साहुणो से गेहं । अणाढाय-मणे य तंमि भणिओ गुरू-'न याणिमो किमेस सावगो न " वित्ति' । तेण भणियं-'किं निमित्तमिहागया ?' । तेहि सब्भावे कहिए चेतियं वंकचूलिणा-'अहो! ताण जहन्नत्तणं, जमेते महाणुभावा विपयारिया' चिंतितेण भणियं वंकचूलिणा- 'नाहं सावगो, जस्स मे ण किंचि अकायवमत्थि । किं खु एगाए ववत्थाए देमि वसहिं, ण मे धम्मो कहेयबो' । 'एवं' ति पडिवजिऊण ठिया मुणिणो । तओ पणढ-चंद-जुओ वियंभिओ सिसिर-वण-पवणो, अंधारियं नभयलं, वित्थरिओ घण-रवो, 15 पयडीहूया सोयामणी, पफुल्लिया कयंवा, उब्भेण्णा णव-तणंकुरा, पयट्टा सलिलुप्पीला, उम्माहीयाउ पउत्थवईयाओ', ठाणट्ठिया पहिया, भग्गा पवा-मंडवा, गया रायहंसा, हरिसिया कासया, जोत्ता णंगला, हरिसिया साहीण-पीयइ(पिय)मा मयाउरा मोरा, रडंति ददुरा, वियंभंति गर्य(ई)दा । अवि य
"मेहाण खो बरहीण कलयलो विज्जुलाण संलावो । इकिक्को दुबिसहो कयंत-दंडो व विरहीण ॥ इय जं जं चिय दीसइ पाउस-लच्छीइ भूसियं भुवणे ।
आइन्न-कड्डिय-सरो तहिं तहिं वचइ अणंगो ॥" तओ एवंविहो घण-समओ । एक्कविहमसंजमं परिहरंताण, राग-दोसे निसूडेंताणं, दंडग-ति-गारव-सल्ल(ल्ले) परिहरंताणं, विकहा-सन्नाओ मुसुमूरंताण, किरिया-कामगुणे । उज्झंताणं, महत्वयाणि धारयंताणं, जीव-निकाए रक्खंताणं, भय-हाणाणि परिहरंताणं, मय-ट्ठाणाणि णासेंताणं, बंभ-गुत्तीओ' रक्खंताणं, मुणि-धम्मं पालेंताणं, सावय-पडिमाओ' सदहताणं, मुणि-पडिमाओ सेवंताणं, किरियाठाणाणि भावंताणं, भूय-ग्गामे परूवेंताणं, परमाहंमिए कहेंताणं, गाहा-सोलसयाणि पढ़ताणं, संजमं सेवंताणं, अबंभं परिहरंताणं, नायज्झयणे य परूवेंताणं, असमाहिठाणाणि परिहरंताणं, सवले पिसुणंताणं, परीसहे 3. सहंताणं, तेवीस-सूयगडज्झयणाणि सुणिताणं, चउवीसं तित्थयरे झायंताणं, भावणाओ' भावंताणं, दस-कप्प-ववहारुद्देसणकाले अब्भसंताणं, अणगार-चरित्तं सेवंताणं, आयारकप्पं पण्णवेंताणं, पावसुय-पसंगं निरहरंताणं, मोहणिय-ट्ठाणाणि गलत्थिलिताणं, सिद्धाइ-गुणे सद्दहंताणं, जोग-संगहे वक्खाणंताणं, आसायणाओं परिहरंताणं वोलीणो वासारत्तो त्ति । अवि य१ ज. °उ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org