SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 5 15 30 ६६ 26 सयसाहस्साणि इहं देनाणि विसिद्ध-दाणाणि ॥" अणुच्चि (चि) य-दाणाओ य पुच्छियाणि राइणा पच्चूसे सवाणि मि (मे) लेऊण । तओ खुड्डण पुव-संबंधं सवं साहिऊण जाव विसयाभिलासी तुज्झ समीवे पट्ठविओ । इमं " च सोऊण पडिबुद्धेण दिष्णं कंबलरयणं । ततो बहु मन्निऊण सब्भाव- सारं भणिओ राइणा - 'गिण्हसु रजं, करेसु अंतेउरं, उवभुंजसु रायसिरिं, पच्छिम - वयंमि करेसु पहजं' । खोडएण भणियं - 'कह दीहकाल- विदत्तं सीलं खण- सुक्ख करणं परिमुयामिति । "दीहरकालं सीलं काऊणं कह मुयामि ? एताहे । को गोपयमि बुड्ड जलहिं तरिऊण मन्दो वि ॥" सुओ सो भइ - 'अजं कल्लं वा 'तुमं वावाइऊण रखें गेहिस्सा मो[त्ति ] कय-संकप्पओ वि बुद्धो गीतियाए । राइणा भणियं - 'अलं वियप्पेणं, देमि ते रजं' । सो वि णेच्छइ । सिरिकंता भणइ - 'बारस वरिसाणि पउत्थस्स पइणो अजं कल्ले वा पुरिसं पवेसेमि जाव गीतियाए वोहिया' । राइणा भणियं - 'इच्छा तुज्झ ।' तीए भणियं - 'अलमेयाए इच्छाए' । अमचो भणइ - 'अन्नेहिं णरेंदेहिं सह मिलामि, 20 जाव पडिबुद्धो' । मेंठो भणइ - 'पञ्चंत - णरेंदेहिं भिण्णो हं । जहा हत्थि देसु, मारेसु वा' । राइणा भणियं - 'करेसु जं ते पडिहा [इ]' । तेण भणियं - 'अलमणेणं थेवकालावसिणा असुंदराणुट्ठाणेणं' । पवा (च्छा) सधेसिं कया खोड [ ए ]ण धम्मकहा | संजाय - विसे-चारित - परिणामाणि य खोडएण पद्यावियाणि चत्तारि वि । अने सावया कया । नच्चियं सामसुंदरि ! | "सुछु गाइयं सुट्टु वाइयं सुट्टु अणुपालय दीहराइए उ सुमिणंतए मा पमायए ॥ " इमं निसामिऊण पडिबुद्धा गड्डिया, इमे य खोड्डाइणा (णो ) । ततो तुट्टएण खुड्डएण सयसहस्स-मुलं खेत्तं कंबलरयणं, जसभद्देण णरवइ - सुएणं कुंडला, सिरिकंताए इब्भ-घरिणीए हारो, जयसंधिणा सचिवेण कडयं, कण्णपालेण मेंठेण अंकुसो त्ति । "खोड्डाइएहिं पंचहिं अवसर-पढिएण तुट्ठ-चित्तेहिं । धर्मोपदेशमालायाम् अओ भन्नइ - जहा खोडएण कयं, तहा काय ति । सुयदेवि पसाएणं सुयानुसारेण खोडय कहाणं । कहियं भावेह (इ) मणो जाइ नरो नूण वेरग्गं ॥ ॥ खोडय-कहाणं समत्तं ॥ सत्पुरुष-सङ्गात् पापेभ्यो निवर्त्तते जन्तुरित्याह सप्पु (सुपु) रिस - संगाउ णरो इह परलोए य लहइ कल्लाणं । जह साहु- णिसेवाए पत्तं सत्तवइय-नरेण ॥ १९ Jain Education International १६. चुणा । २ ह. 'त्तौ रजं स्सामो । ६ ह. क. गिण्होहिं । [ सत्पुरुषसङ्गात् नर इह परलोके च लभते कल्याणम् । यथा साधु - निसेवया प्राप्तं सप्तपदिकनरेण ॥ १९] । ४. क. सो । ३ ह. क. छोड ७ ह. क. संमत्तं । For Private & Personal Use Only ५ ह. क. तं मं वावेलाण www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy