________________
शुभमार्गादरे क्षुल्लक-कथा। देसे कुलं पहाणं कुले पहाणे इ जाइमुकोसा । तीए रूव-समिद्धी रूवे वि च बलं पहाणयरं ॥ होइ बले वि य जीयं जीए वि पहाणयं तु विनाणं । विनाणे संमत्तं संमत्ते सील-संपत्ती ॥ सीले खाइयभावो खाइयभावेण केवलं 'नाणं ।
केवलिए पडिपुन्ने पत्ते परमक्खरे मुक्को(क्खो)॥ माणुस्साइओ सीलावसाणो दुलहो एस तर-तमजोगो चोल्लयाइ-दिहतेहिं । पत्तो एसो तए, ता मा असुइयाणं असुइ-देहुब्भवाणं करि-कन-चंचलाणं असार-दंडोवमाणं विसयाण कए उज्झसु, किंचि पढसु सुत्तं, निसामेसु परमत्थं, भावेसु अणेच्चाइयाउ दुवालस भावणाओ, निरुवेसु संसारासारत्तणं, पयडेसु नियय-विरियं, पालेसु बंभ-" गुत्तीओ, सहसु परीसहोवसग्गे । किं च
"काम ! जानामि ते मूलं संकल्पातू किल जायसे ।
ततस्तं न करिष्यामि ततो मे न भविष्यसि ॥" अन्यच्च- "पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः ।
संयम-योगैरात्मा निरन्तरं व्यावृ पृ)तः कार्यः ॥ देवलोकोपमं सौख्यं दुःखं च नरकोपमम् ।।
प्रव्रज्यायां तु विज्ञेयं रतस्य विरतस्य वा (च)॥" ता संय(ज)मे रई काऊण उवहसु सील-भारं । एवं पि भणिओ जाहे ण हु पडिवजह सामन्नं । ताहे धरिओ सूरिणा वि दुवालस वासाणि । पुन्नेसु य तेसु गमणत्थं पुच्छिओ . सूरी । पुणो कया धम्मकहा, ण से परिणय' त्ति । अवि य
इय मणहर-महुर-सुपेसलं पि वयणं न ठाइ से हियए ।
वमिणो व पायसं तं मुक्को गुरुणा वि सो ताहे ॥ 'अहो! से कम्म-गरुयत्तणं, जेण अडयालीसाए वि वासेहिं णावगया विसय-तण्हा; ता मा जत्थ वा तत्थ वा कंमयरो व किलिस्सउ' भातीए कहिऊण पुवाणुभूयं, भणिओ जणणीए - 'वच्छ! एयं पुवाणीयं मुद्दाए सह कंबलरयणं धितूण वच्चसु साकेए पुंडरीय-समीवंमि' । 'एवं' ति पडिवजिऊण गहियदवलिंगो कमेण य पत्तो तत्थ पओस-समए । 'पञ्चसे णरनाहं पेच्छिस्सामो' ठिओ उजाणसालाए य । समाढत्तं पिच्छणयं । निसन्ना नरिंदाइणो । समाढत्तो पुवरंगो। पणच्चिय णिट्टि(पट्टि)या । कोऊहलेण गओ खोड्डओ । सबराइयं च नचमाणीए आवजिया णरेंदाइणो, विढत्तो साहु-सद्दो, पावियं दवं । अचंत-खिन्ना य पचूसे पयलाइउमाढत्ता । ततो चिंतियं से जणणीए 'अबो ! वा(तो)सिओ रंगो, विढत्तो जसो, ता मा पयलायंती लोगाओ जिंदं पावउ' ति । तीए बोहणत्थं पढिया एसा गीतिया
२ ह. हि ।
३ ह. क. ज्झाणं ।
४ ज.°उ।
५ह. क. ज. यण
६
.
. १ह. ज. णा, कामराग,
ध०९
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International