SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ बमोपदेशमालायाम अपि च "कमिकल-चितं लाला-किन्नं विगंधि जगप्सितं निरुपमरसप्रीत्या खादन नरास्थि निराभिपम् । सुरपतिमपि वा पार्श्वस्थं सम(शंकितमीक्षते न हि गणयति क्षुद्रो लोकः परिग्रह-फल्गताम् ॥” जेण पुवं केवलि-निहितो उप्पन्नो दावीसइमोणेमी तित्थयरो, तुमं पुण भरहद्ध-सामी नवम-वासुदेवो ता एग भगवं अकय-रज्जो परिचत्त-सयल-सावज-जोगो पवसं काहि ति । अन्न-दीहमि रज-हरण-संकाए वारेजंतेणानि हलिणा, उजाणमुवगओ भणिओ णेमी हरिणा- 'कुमार! निय-निय-बल-परिक्खणत्थं बाहु-झोज्झेण युज्झामो' । नेमिणा " भणियं - 'किमणेण बहु-जण-निंदणिज्जेण इयर-जण-बहु-मएणं बाहु-झोज्झाउझवसाएणं ? विउस-जण-पसंसणिज्जेण वाया-झोज्झेण झोज्झामो । अन्नं च, मए डहरएण तुज्झाभिभूयस्स महंतो अयमो । हरिणा पलतं- 'केलीए झोझंताण केरिसो अयसो ?' तओ पसारिया वामा बाहु-लइया नेमिणा । एयाए णामियाए वि जिओ म्हि ति । अवि य उपहासं खलु तम्हा जोमं गोविंद ! तेण बाहाए । णामिय-मित्ताइ चिय विजिओ म्हि ण इत्थ संदेहो । अंदोलिया वि दूरं अइसामत्येण विण्हुणा बाहा । थेवं पि ण सा वलिया मणं व से मयण-बाणेहिं ॥ एवं च विणियत्त-रज-हरण-संकस्स दसार-चक-परिवुडस्स हरिणो समइकंतो कोइ कालो । अन्नया संपत्त-जोवणं विसय-सुह-णियत्त-चित्तं मि णिएऊण भणिओ 20 समुदविजयाइण(णा) दसार-चःण कमवो- 'तहा उपयरसु कुमारं, जहा झत्ति पयट्टए विसएसु' तेण वि य भणियाओ रोपिणि-लयमामा-पमुहाओ णियय-मारियाओ । ताहि वि जहा-अवसरं सपणयं सबिब्भमं सहासं सविणयं भणिओ एसो- “कुमार ! संसारविस-पायवस्स अमयफलभूयं खेत्ताइ-विसिट्ठ माणुसत्तणं, तत्थ वि नरेंद-कुलुप्पत्ती, तत्थ य हरिवंस-तिलय-समुद्दविजयराइणो गेहेऽवयरणं । असरिस-रूबाइ-गुण-संपया, रायसिरी, 25 णीसेस-कला-कोसल्लं अहिणव-जोवणं असरिस-णाण-संपया जणाणुराओ सोहग्गमारोग्गं पहोत्तं दक्खेनं हिययाणुवत्ति-मेत्त-संगमा सलाहणिज-गुरु-सहि-सयण-संगमो केत्तीपयाओ महाणुभावत्तणं विणओ चाओ सबहा जह-चिंतिय-कज-णिप्फत्ति त्ति । अवि य एते सत्वे वि गुणा साहीण-पियाण णिव्वुई देति । पिय-'विरहियाण जिणवर ! सुमिणय-जलपाण-सारेच्छा ॥ 10 ता काऊण विसिटुं दार-संगह, भोत्तण भोगे, जणिऊण पुत्ते, सफलीकरेसु एते सव्वे वि गुणे, पूरेसु गुरु-सयण-मेत्ताईण मणोरहे, पच्छा पच्छिम-वयंमि विणियत्न-विरयाहिलासो करेजसु धम्म ति।" अह कुमरेणं भणियं- "दाराइ-परिग्गहेण गुण-णिहो । सफलो ण होइ कइय वि मोत्तूणं चरण-पडिवत्तिं ॥ १ह, ज. प. क. वियर। २ ह. क. जिण । ३प. क. कुमा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy