________________
शीले राजीमती कथा
गयं च जम्मंतर-णिवत्तिय-पुन्न-पन्भार-जणियं तिहुयण-पसंसणेजं परत्थ-संपाडणसय॑ण्हं तिवग्ग-सारं जियलोग-सुहमणुहवंतीण समइक्तो को वि कालो। अन्नया सरिसवयो-वेसायार-रायतणय-परिवुडो रमंतो कमेण संपत्तो नेमी हरिणो आउहसालाए । दिवाणि य अणेग-देवयाहिट्ठियाणि णाणाविहाणि आउहाणि । ततो देवं कालवट्ठ गेण्हतो पाएसु निवडिऊण भणिओ आउहसालावालेण-'कुमार! किमणेण सयंभुरमण-जलहि-जल- 5 वाहा-तरण-विन्भमेणासकाणोहाणेण ? । ण खलु महुमहाहिंतो सदेव-मणुयासुरे वि तेलोके अत्थि सत्तो, जो इमं धणुमागेवेइ ।' तो हसंतेणं तमवण्णिऊणारोवियं लीलाए । किं पुण से जीयारवेण जायं ? ति । अवि य--
उच्छलिया जलनिहिणो रंगत-तरंग-मच्छ-पडहत्था । अवहत्थिय-मजाया संपत्ता गयण-मग्गम्मि ॥ पसरंत-दाण-परिमल-गंधाइड्डिय-भमंत-भमर-उला । भय-वेविर-तरलच्छा दिसागइंदा वि ते णट्टा ॥ परिसिढिल-संधि-बंधण-नमंत-सेसाहि-दलिय-मणि-मउडा। तिणयण-तंडव-संखोहिय व्य संचल्लिया धरणी । मोत्तं गासय-ठाणं अन्नं किर णत्थि तिहुयणाभोगे ।
जन्न चलियं सुदरं जिणस्स गंडीव-सहेण ।। तओ अचंत-विम्हियाणारक्खिय-नराण मोत्तूण कालवढे पुणर(रु)त्तं चारताण वि गहिओ पंचायण्णाभिहाणो संखो त्ति । आपूरिओ भुवण-गुरुणा । कहं च से सद्दो गओ? ति । अवि य
भय-तार-तरल-लोयण-चलंत-फण-निवह-णागराएण । आयन्निजइ सहो आबूरिय-सयल-पायालो । अणवरय-दाण-पसरिय-उग्णय-करेहि सुपूरिसेहिं छ । आहूओ विव दूरं हित्थेहि दिसागयंदेहिं ।। अप्पुवं पिव सोउं सदं म(स)ग्गम्मि मोक-मजायं । णासेजइ दूरयरं तियसाहिव-करिवरेणं पि ॥ मोत्तुं अइसय-मुणिणो खुहियं सयलं पि तिहुयणं झत्ति ।
सद्देण तेण धणियं विसेसओ णगरि-जण-णिवहो । तओ मुणिय-कुमार-सामत्थेण भणिओ बलदेवो हरिणा- 'जस्सेरिसं बालस्स वि सामत्थं णेमिणो सो वट्ट(९)तो रजं हरेस्सइ, ता पुणो वि बलं परिक्खिऊणं रजरक्खणोवायं चिंतेमो ।' बलदेवेण भणियं- 'अलमेयाए संकाए ।
जह-चेतिय-देन्न-फलो एसो पणईण कप्परुक्खो व । सो कह नरेंद ! रंजं हरेइ ] कुमरो तुमाहिंतो? ॥
२ ज. °णं । ३ प. कालंवढं। ४ ज. यणाभागे। ५ ज.हित्यहि । ६ क. कनं ।
१ क. प. एहं।
ध०२
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only