SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 10 ११२ धर्मोपदेशमालायाम् सुइरं दिट्ठो मंतिणा, मुणिय-मणो वियप्पेण य नाणाविहारामुजाण - देवउलाइ - भूसिओ माणससरवराणुकारी काराविओ महातडागो । अन्नया आस-वाहण - निमित्त मागणं तं तहाविहं तडागं निएऊण अच्चंत विम्हिएण पुच्छिओ मंती राइणा - केणेसो माणस. सराणुका काराविओ तलाओ ? | मंदिणा भणियं - 'देव! तर ' । राइणा भणियं - 'कहं ?' मंतिणा भणियं मास - पक्ख-दिवस- वेला पुवयं तए अणुणाए । तओ अचंतपरितुट्टेण सव्वेसु रज- निबंध कायवेसु निउत्तो । उवणओ सबुद्धीए कायो । - [ ४०. देव स्तुत्ये नन्दिषेणसाधु-कथा ] - समत्थ- देसान तिलयभूए अंग- जणवए एगम्मि गामे अच्चंत - दारिद्दोवहयाणं पुरसित्थीणं विडंबणा - निमित्तं संसारमणुहवंताण भारियाए समुब्भूओ गन्भो । तम्मि य विस - रुक्खे व वडमाणे पंचत्तीहूओ जणओ । जायमाणे य तम्मि जणणी वि गया ज़म-मंदिरं । सो उ दारओ अच्चंत पणट्ट-रूव-लायण्ण-सोहग्गाइ-हीणो जायमेत्तो अणुकंपाए गहिओ माउच्छायाए, कथं से नामं नंदिसेणो ति । परिपालिओ कंचि कालं तं निमित्ते सा चि गया अंतय- घरम्मि । अवि य 20 153 25 30 धर्मस्थाच त्रिदशानामपि पूज्या भवन्तीत्याह - धम्मट्टिया सुदूरं पुरिस-त्थीओ ध्रुवंति देवा वि । जह नंदिसेणसाहू सुलसा जह नाग-भज्जा य ॥ ३२ [ धर्मस्थितान्(:) सुदूरं पुरुषान् स्त्रीः स्तुवन्ति देवा अपि । यथा नन्दिसेन (पेण) साधुः सुलसा यथा नाग-भार्या च ॥ ३२] भावार्थः कथानकाभ्यामवगम्यस्ते चेमे निवसइ जत्थ अहो तत्थ वसंताण कुणइ मरणं पि । अहवा सुकइ डालं कमोडओ जत्थ अल्लिया || पच्छा घर-परिवाडीए भिक्खं भमंतो गहिओ माउलगेण । कमेण य तत्थ नाणाविहपेसण-परायणो पत्तो जोवणं ति । अपि च Jain Education International “यौवनमुदग्रकाले विदधाति विरूपकेऽपि लावण्यम् | दर्शयति पाक - काले लिम्ब - फलस्यापि माधुर्यम् ॥ अवश्यं यौवनस्थेन विकलेनापि जन्तुना । विकारः खलु कर्त्तव्यो नाविकाराय यौवनम् ॥ सर्वस्य हि मनो लोके मैथुनाय प्रवर्त्तते । तचालाभात् भयात् धैर्यात् दारिद्र्याच्च निवर्त्तते ॥” सिमसहिडिओ भणिओ लोगेण - 'कीस एत्थ कम्मं करेसि ?, जेण विढविऊण दवं न दार-संग करेसि' । तओ अनत्थ वचतो मुणिय-मणो-वियप्पेण भणिओ मामरण - 'एत्थेव चिट्ठसु, एयं पढम-दुहियं ते देस्सामो' । एवं च आसा - परायणस्स For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy