SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १५४ धर्मोपदेशमालायाम् ममावि संजायं कारणं, दसपुवी पुण पच्छिमो अवस्सं निजहइ, ता अहं पि निजहामि । ते य दस-अज्झयण-विसेसा निजूहिजमाणा वियाले निजूढा, तेण दसवेयालिअंति सत्थस्स नामं जायं ति । भणियं च परमगुरूहिं ति "मणगं पडुच्च सिजंभवेण निज्जूहिया दसऽज्झयणा । वेयालिया प(य) ठविया तम्हा दसकालियं नाम ।। आयप्पवायपुवा निज्जूढा होइ धम्म-पण्णत्ती । कम्मप्पवायपुवा पिंडस्स उ एसणा तिविहा ॥ सच्चप्पवायपुवा निज्जूढा होइ वक-सुद्धीओ। अवसेसा निज्जूढा नवमस्स उ तइयवत्थूओ ॥ बिइओ वि य आएसो गणिपिडगाओ दुवालसंगाओ। एयं किर निज्जूढं मणगस्स अणुग्गहट्ठाए ॥" तओ छहिं मासेहिं पढिऊण मओ समाहीए मणगो देवलोगं गओ । अवच्च-नेहाओ कओ गुरुणा अंसुवाओ त्ति । अवि य "छम्मासेहिं अहीयं अज्झयणमिणं तु अजमणएणं । छम्मासे परियाओ अह काल-गओ समाहीए । आणंद-अंसुवायं कासी सेजंभवा तहिं थेरा । जसभहस्स यं पुच्छा कहणा य वियारणा संघे ॥" अओ भण्णइ-अबवच्छेयत्थं जोगे सीसे पहावेज पभवसूरीवेत्ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । सेजंभव-पभवाणं निसुणंतो लहउ सामण्णं ॥ पभव-सिजभव-क्खाणयं 'समत्तं ॥ दवाडवी य भावाडवी य दवाडवीए दिह्रतो । धणनाम-सत्थवाहो इयरीए होइ तित्थयरो ॥ ६१ [ द्रव्याटवी च भावाटवी च द्रव्याटव्यां दृष्टान्तः ।। धननामा सार्थवाहः, इतरस्यां भवति तीर्थकरः ॥ ६१] कथमिदम् ? - [८५. द्रव्याटव्यां धनसार्थवाह-कथा]-- समत्थ-गुण-विभूसियं वसंतउरं नयरं । तत्थ जियसत्तू राया । दीणाणाह-वच्छलो संपत्त-तिवग्ग-सुहो परोवयार-निरओ बंधव-कुमुयागर-ससी घणो नाम सत्थवाहो । सो ० देसंतरं गंतुकामो पाडहियं भणइ - 'भद्द ! उग्घोसेसु तिय-चउक्काईसु, 'जो धणेण सह वच्चइ, तस्स इमओ गमाओ जाव इट्ठपुरं, एयम्मि अंतरे असणाइणा अक्खूणं काहिं' १ ह. क. सं। २ ह. क. अणस्साइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy