SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १०९ भक्त्याऽऽराधने चित्रकर-सुत-कथा। भक्त्यादिभिर्देवा अपि वशवर्त्तिनो भवन्तीत्याह - भत्ति-विणयाइएहिं देवा वि वसम्मि होंति किं चोजं ? । जह जक्खो तोसविओ चित्तगर-सुएण साकेए ॥ २९ [भक्ति-विनयादिभिर्देवा अपि वशे भवन्ति किं चोज (आश्चर्यम्)?। यथा यक्षस्तोषितः चित्रकर-सुतेन साकेते ॥ २९] -- [३५. भक्त्याऽऽराधने चित्रकर-सुत-कथा] - अत्थि भरहद्धालंकार-भूसियं तिहुयण-सिरि-संकेय-हाणं साकेयाहिहाणं महानयरं । तत्थ य उत्तर-पुरच्छिमे दिसि-भाए सुरप्पियाभिहाणो संनिहिय-पाडिहेरो जक्खो । सो य वरिसं परिसं कय-महूसवो निवत्तिय-चित्तकम्मो य तं चित्तकर वावाएइ । अह न चित्तिजइ जण-मारं विउक्वेइ । तओ य कोसंबीए एगो दारगो विण्णाणत्थी पत्तो ॥ साकेयं । पविठ्ठो एग-पुत्तयाए चित्तकरीए गेहे । एवं च तीए सुएण सह संवसंतस्स समइकंतो कोइ कालो । अनया आगओ से चित्तेयत्व-वारओ, परुनिया थेरी । पुच्छिया कोसंबी-दारएणं । तीए वि कहियं-मम पुत्तस्स अवसरो । तेण भणियं- 'वीसत्था चिट्ठसु, अहं चित्तिस्सामि' । तीए भणियं- किं तुमं पुत्तो न हबसि । तेण भणियं-'तह करेमो, जहा जीवंतो जक्खो तोसेस्सामो' । तओ कय-ति-रत्तोववासो 15 पहाय-विलित्त-सियवत्थ-नियत्थो नवेहिं कलसेहिं अभिलेस(प्पे)हिं वण्णएहिं अट्ठगुणमुहपोत्तीए ठइय-वयणो सवहा परम-भत्ति-चिण्णागाइसएहिं चित्तिऊण उग्घाडियाणि अच्छीणि । कय-परम-महूसवो पाय-निवडिओ विनविउमाढत्तो ति । अवि य "खमसु सुरप्पिय ! जंभे अयाणमाणेण किंचि अवरद्धं । पणिवइय-वच्छल चिय हवंति तुम्हारिसा जेण ॥" तओ परम-भत्ति-विण्णाणाइ-आवजिएण भणियं जक्खेण - 'भद ! वरं वरेसु' । तेण भणियं- 'किं तुह दंसणाओ वि अन्नो वरो?, तहा वि मा जणं मारेसु' । तेण भणियं- 'तुह रक्खणाउ चिय सिद्धमिणमो, अण्णं किंचि पत्थेसु' । दारएण भणियं'जइ एवं, ता जस्स दुपयस्स चउपयस्स वा एगमवि देसं पेच्छामि, तं चित्तेजामो' त्ति । एवं' ति पडिवन्ने पणमिऊण जक्खं गओ दारओ गेहं । आणंदिओ सबो वि23 विसओ। __ अओ भण्णइ-जहा से जक्खो भत्तीए सिद्धो, तहा सबो वि आराहणीओ भत्तीए आराहेयन्वो । सेस-क्खाणयं जहोवएसमालाए । जहा सो सयाणिएग निव(वा)डिओ, जहा य चंडपजोएण नगरी रोहिया, जह परंपरागयाहिं इट्टयाहिं उजेणियाणियाहि पागारो कओ, जहा वद्धमाणसामी समोसरिओ, जहा भिगावई उदयणं पजोयस्स उच्छंगे 30 दाऊण पवइया; तहा सवित्थरं भणियचं ॥ ॥ चित[य]र-उखाणथं 'समत्तं ॥ १ ह. क. ज, सं०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy