SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ २०६ धर्मोपदेशमालायाम् पाउरणो पढम-पओसे 'सयं चैव मूलदेवो तिय- चउक्क - चच्चर - सुण्णहराईसु भमिऊण पत्तो एगंमि पसे । इत्थंतरंमि आगओ मंडियाभिहाणो चोरो । पुट्ठो य तेण मूलदेवो - 'भद ! को तुमं ?' ति । तेण भणियं - 'देसिओ य आजम्म-दरिदो' त्ति । मंडिएण वृत्तं - 'लग्गसु मम पिट्ठओ, जेण तुमं अदरिदं करेमि' | 'महापसाउ' चि • भणतो लग्गो सेऽणुमग्गेण । दिनं ईसर-घरे खत्तं, नीणियं तओ दध्वं, आरोवियं मूलदेव-खंधे | कओ अग्गओ, पयट्टो गहिय-खग्गो मंडिओ से पिट्ठओ । संपत्ता भूमि घरयं । भणिया य पुव-संकेइआ भगिणी - 'एयस्स पाहुणयस्स चलणे धोएसु' 1 कूव - तडा - सणासण- निविट्ठस्स चलणे धोवंतीए सुकुमार - फासाणुरत्ताए सण्णिओ एसो जहा 'पलाइसु, न तुमं एत्थ कूवए पक्खिवामि सेस - पुरिसे व' । मुणिय- परमत्थो य पहाविओ मूलदेवी । एत्थंतरम्मि तीए कओ कलयलो जहा - 'पहाविओ पुरिसो' । तओ दव - संगोवण - चावारमुज्झिऊण गहिय करवालो पहाविओ मंडिओ से पिट्ठओ । समासण्णीहूओ य ठिओ चचर - क्खंभंतरिओ । एसो देसि त्ति आहओ कंक करवालेण । खंभो जाओ दोनि खंडाणि । 'मारिओ देसिओ' त्ति पडिनियत्तो मंडिओ । राया वि चोरो लद्धो ति गओ धवलहरं । पभाया रयणी, उग्गओ दिवसयरो । वेढिऊण बहु-वत्थेहिं चरणे " गहिय-दंडो खडंत - गहू- पसरो एगत्थ हट्ट - चच्चरे वत्थाणि पुधिट्टिईए तुणिउमादत्तो । रायणा सद्दाविओ मंडिओ | चिंतियं य णेण - 'अबो ! न सो नूणं पुरिसो वावाइओ, तेण वाहरणं' । तो गओ राय - समीवं अभुट्ठाणासण-पयाणाईहिं पूइऊण भणिओ 'निय-भगिणि मे देसु' । तेण दिण्णा, वीवाहिया य । पुणो सम्माणणाईहिं गहियं दवं । एवं च वीसासिऊण पूया - सकाराइ- पुवयं गिण्हंतेण गहियं सवं पि दवं । पुच्छिया सा भारिया-जह दिनं सवं पि । तओ पच्छा अणायार- निरउ त्ति काऊण 'निहिओ रायणा । एयं पसंगेण मंडिय-चरियं भणियं । जहा राइणा ताव मंडिओ पूइओ, जाव दवमत्थि । एवमिमं पि सरीरगं ताव भु (भ) तोसह वत्थाईहिं पोसिअहं, जाव धम्म-करण - समत्थं ति । पच्छा सो निकंटं रजं पणट्ठोवदवं भुंजिउमाढतो त्ति । अओ जहा मूलदेवेण दाणाओ इह लोगे फलं पत्तं, एवं सेसा वि पावंति ति ॥ सुयदेवि पसाएणं सुयानुसारेण मूलदेवस्स । कहिउं (यं) जो मुणइ नरो चरियं सो लहइ निवाणं ॥ ॥ मूलदेव-कहाणयं समत्तं ॥ 10 20 25 १ क. विग्ग । Jain Education International २ ह. क. ज. सम्म । For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy