________________
निःस्पृहतायां सनत्कुमार-कथा।
एवं चिय सेसाओ वि किन्नर-खयरिंद-देव-रमणीओ। नचंति य गायति य कोवोवसमेहिं वयणेहिं ॥ संखोहिय-तेल्लोको पलउप्पाओ इमो त्ति कलिऊण । सवायइ(य)णे स-सुरे लोया पूएंति सिव-हेउं ॥ गुरुकोव-मुक्क-हुंकार-पवणमग्ग-ट्टिया महासेला । भय-हिट्ठि-तियस-मुक्का खलोवयारि(र) व विहडंति ॥ कय-पूया-सकारो जिण-पडिमाणं चउबिहो संघो । काओसग्गेण ठिओ संति-निमित्तेण सवत्थ ।। जलनिहि-पुबमिहाए पायं काऊण सो पुणो निमिओ । अवरसमुदं तं मिय-मत्तं धरणीए छोटूण ॥ इय देव-खयर-नरवर-महरिसि-गंधव-संघ-वयणेहिं । सुरसुंदरि-मणहर-गेय-णट्ट-जिण-सिद्ध-मंतेहिं ।। उवसामिओ महप्पा पुणो वि घोरं तवं करेऊण । तं ठाणं संपत्तो जत्थ गया खीण-कम्मंसा ॥ चकहरो वि य रजं विवाग-कडुयं ति जाणिउं ताहे । नरवइ-सहस्स-सहिओ सामण्णे विहरिओ(उ) सिद्धो॥ सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरितं । संखेवेण महत्थं निसुणंतो लहइ सुहमउलं ॥
॥विण्हुकुमार-क्खाणयं ॥
निच्छंति कह वि किरियं मुणिणो रोगाउरा वि थिर-चि(साता।। नाणाविह-वाहिल्लो सणंकुमार व मुणि-सीहो ॥ ६९ [नेच्छन्ति कथमपि क्रियां मुनयो रोगातुरा अपि स्थिरसत्त्वाः ।
नानाविधव्याधिमान् सनत्कुमारवत् मुनिसिंहः ॥ ६९] कथमिदम् ? -
-[९४. निःस्पृहतायां सनत्कुमार-कथा]जह गयउरम्मि जाओ जहा हितो जह य माणसं पत्तो। जह असियक्खो विजिओ खयर-चहूओ य जह पत्तो॥ जह य सुनंदा दिट्ठा सणंकुमारेति रोविरी रणे । जह वजवेगखयरो पट्टविओ अंतय-घरम्मि ॥ भाउ-मरणेण कुविया जहा य संझावली वि दिट्ठम्मि । मयण-सर-सल्लियंगी सणंकुमारेण उबूढा ॥ जह य हिया जह पत्ता चंद-सुया जह य अणुपयं चंदो । जह तीए सा दिण्णा पण्णत्ती जह य से जणओ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org