________________
निमित्ताद् बोधे ४ प्रत्येकबुद्ध-कथाः।
११७ भारिया । तस्स य तीए सह विसय-सुहं पुंवभव-निवत्तिय पुण्ण-पन्भार-जणियं तिवग्ग-सारं नरलोग-सुहमणुहवमाणस्स बोलीणो कोइ कालो । अण्णया पहाण-सुमिणय-पसूइया जाया आवण्ण-सत्ता । समुप्पण्णो से मणे वियप्पो 'नरिंद-नेवत्थालंकिया करिवरारूढा जइ भमामि काणणुजाणाईसु' । पुच्छिया य राइणा । साहिओ पय(इ)णो डोहलओ । तओ पसत्थ-चासरे मत्त-करिवरारूढा नरनाह-धरिजमाण-उदंड-पोंडरीया नरिंदाहरण- 5 वत्थ-मल्ल-वेसालंकिया महाविभूईए उजाणाईसु भमिउमाढत्ता । तओ पढमपाउसुच्छलिय-पंचवन्न-कुसुम-गंध-संचलियं पवणं आसाइऊण संभरिय-रण्ण-सोक्खो निवा(द्धा)डिऊणारोहणं पहाविओ अडवि-हुत्तं करिवरो । लग्गोऽणुमग्गेणं खंधावारो, गंतूण कइवय-जोयणाणि नियत्तो अकय-कजो । दूर-पत्ते करिम्मि दिट्ठो राइणा वडपायवो । तं दट्टणं भणिया देवी- 'एयस्स हिडेणं करी गमिस्सई, ता झत्ति एयस्स " साहाए लग्गेसु' । रायणा तहा कयं, देवी उण अपरिहत्थत्तेण उ न लग्गा तत्थ । तओ पाडिया सिंघ(ह)-वग्य-वण्ण-तरच्छ-च्छभल्ल-भीसणाए महाडवीए करिणा । सर-जले य पविट्ठस्स करिणो अवयरिया देवी । तण्हा-छुहा-सीउसिण-भय-क्खेयाभिभूया पत्ता तावसासमं । दिट्ठो कुलवई । संजाय-विम्हएण य पुच्छिया तेण उप्पत्ती । तीए वि जणय-समाणो त्ति काऊण साहिया सवित्थरा । भणियं च णेण- 'वच्छे! वीसत्था हवसु ताव एत्थ आसमे, जाव वसिमे सत्थो लब्भइ; अण्णं च चेडओ अम्हाण सयणो आसि' । तओ तत्थ वण-पुप्फ-फलाहाराए वोलीणाणि कइवय-दिणाणि । अनदियहमि पट्टविया कुलवय(इ)णा तावस-सहाया दंतपुरे, जत्थ दंतव(च)को राया । गंतूण वसिमासणं भणिया तावसेहिं- 'भद्दे ! वच्चसु एयाए वत्तिणीए, न अम्हाणं संपयं गमण-विसओ हल-किट्ठ' त्ति । व(ध)रं करिय गया तावसा नियय-तवोवणे । सा वि" कमेण पत्ता पुरं । निसीहिया-करण-पुव्वयं च पविट्ठा पडिस्सयं । वंदिऊण चेइयाणि, वंदिया य पवत्तिणी, सह अजाहिं । तओ विम्हिय-मणाए भणियं मयहरियाए त्ति । अवि य-विणएण कुलं रूवेण गुण-गणो जइ वि वच्छि! तुह नाओ ।
सविसेस-पउत्ती कारणेण पुच्छिजसे तह वि ॥ का सि तुमं? कत्तो वा? केण व कज्जेण आगया एत्थ ।
एकल्ला चोजमिणं कहिऊणं वच्छि! अवणेसु ॥ तओ कह कह वि वियलंत-नयणंसुयाए साहिए नियय-वुत्तंते भणियं पवत्तिणीए ति । अवि य-"नारय-तिरिय-नरामर-गईसु दुट्ठ-ठकम्म-मल-मईलो ।
तं नत्थि संविहाणं जं संसारी न पावेइ ॥" अन्नं च, वच्छे ! अकय-धम्माणं न दुल्लहाओ आवयाउ ति । अवि य
"निच्चं चिय विवयाओ धम्म-विहूणाण होंति सत्ताण ।
धम्म-कलियाण ताओ न होंति जायंति सिद्धीओ ॥" 'ता वच्छे ! अलमुवेएण, पडिवजसु सारीर-माणसाणेय-दुकम्म-सेल-बजासणीभूयं सामण्णं' । तओ सबोवाहि-विसुद्धे वासरे जाय-संवेगा 'पचाविया एसा । गहिया दुविहा
१ क. । २ क. क°। ३ क. । ४ क. पवा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org