________________
११८
धर्मोपदेशमालायाम् वि सिक्खा । जाया साहुणीण बहुमया । अण्णया अपच्छासिणो वि(व) वाही वड्डिउमाढत्तो से उदरम्मि गम्भो । पुच्छिया पवत्तिणीए - 'किमेयं ?' । तीए वि साहिओ जह-डिओ वुत्तंतो, 'नवरं पवजा-काले न मए सिर्ट मा पवजा न होहि'त्ति । पच्छण्णं सावय-गेहे चिटुंती 'पडिपुण्ण-काले पसूया दारगं । पुव्वाणीय-कंबलरयणं दहिवाहणनरिंदक-मुद्दाए सहियं । मसाणे उज्झिओ दारओ। तक्षणं विय गहिओ मसाण-रक्खियपाणेणं, समप्पिओ निय-आयाए, परितुट्ठा चित्तेण । साहुणीए वि कहियं पवत्तिणीए 'विवण्णो दारओ जाओ, सो उज्झिओ' । तओ ताए मायंगीए सह मित्तीकाऊण अवच्चस्स नेहेण दारयस्स पउमावई लड्डयाईणि इट्ठ-दव्वाणि देइ । वडंतो य जाओ अट्ठवारिसिओ दारओ । सुक्क-कंडूए गहिओ डिंभाणि भणइ - 'ममं कंडुयह, जेण भे गाम-नगराईणि ० देमि' । तओ डिंभेहिं पुवनामं अवहत्थिऊण 'करकंड'नामं कयं । अण्णया मसाणं रक्खंतस्स कारणंतरेण पत्ता तत्थ दोण्णि' मुणिणो । तओ सयल-लक्खणाणुगयं दंडं दट्टण भणिओ इक्केण मुणिणा दुइय-साहू- 'जो एयं दंडं चउरंगुल-विवड्डियं गिहिस्सइ, सो झत्ति पुहइनाहो भविस्सई' वणंतरिएण सुयं करकंडुणा, बंभणेण य । तओ खणिऊण
चत्तारि अंगुलाणि धरणिं गहिओ बंभणेण दंडओ, उद्दालिओ करकंडुणा । पविट्ठा नयरं, । उवडिया ववहारेणं कारणियाण पुरओ । सामाईहिं भणिओ वि जाहे न देइ करकंडू बंभणस्स दंडयं, तओ समुप्पण्ण-कोवेहिं भणिओ कारणिएहिं - 'किं रे ! दुट्ट! मायंगदारय! एएण दंडेण तुमं रजं भुंजिहिसि ? । तेण भणियं- 'को संदेहो ? । तओ सहासं भणिओ सो तेहिं - 'जया तुमं राया हवेज, तया एयस्स गामं देजसु' । 'एवं' ति पडिवन्ने पट्टविया दोन्नि कारणिएहिं । दारय-मारणत्थं पुरिस-चंद-सहिओ जाव बंभणो " आगच्छइ तओ। इत्थंतरम्मि मुणिय-वुत्तंतो से जणओ सह महिलाए दारयं चित्तूण पलाणो। कमेण य पत्ता कलिंग-विसय-विसेसय भूए कंचणपुरे,ठिया बाहिरुजाणे । दारओ वि पसुत्तो असोगतरुणो छायाए । तद्दिवसं च पंचत्तीभूओ तत्थ अपुत्तो राया। अहिवासियाणि पंच करिवराईणि दिवाणि । भमिउव्वाएहिं दिट्ठो सव-लक्षण-संजुत्तो दारओ।ओ पयाहिणी
काऊणारोविओ गल-कंठ-करण-पुव्वयं नियय-पट्ठीए करिणा । हेसियं तुरंगमेण, ठियमुदंड25 पोंडरीयमुवरिं, निवडियं भिंगाराओ जलं, पवीइयाणि चामराणि । तओ आवरियमाणेहिं
असंख-संखेहि, पवाइजमाणेहिं तूरेहि, नच्चमाणीहिं विलासिणीहिं, पढ़तेहिं मागहेहिं, महाविच्छड्डेणं नगरे पविसिउं पवत्तो; मुणिय-मायंग-वुत्तंतेहिं निवारिओ पओलीए पविसंतो बंभणेहिं । संजायामरिसेण य उब्भिओ दंडो पलयानलो व जलिउमाढत्तो । तओ
भय-भीया पणट्ठा बंभणा । करकंडू वि निविट्ठो सीहासणे, अहिसित्तो नरिंद-सामंताइएहिं। ४ एवं च जम्मंतर-कय-पुण्ण-जणियं तिवग्ग-सारं नर-सुक्खमणुहवमाणस्स वोलीणो कोइ कालो। मुणिय-वुत्तंतो य पत्तो सो बंभणो । भणियं च णेण- 'महाराय ! देसु मम पुव्वुत्तं गाम' ।रायणा भणियं- 'गेण्हसु जो मे पडिहाइ' । तेण भणियं- 'मम चंपाए गेहं, तत्थ देसु । तओ पट्टविओ दूओ सह लेहेण दहिवाहण-राइणो । पडिहार-निवेइओ य पविट्ठो दूओ, समप्पिओ लेहो । भणियं दूएण- 'एयस्स दिया[इ]णो गाम देसु अम्हाण
१ . न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org