________________
गुरुवचन कर्तव्ये राजपुरुष - कथा ।
सुयदेवि पसाएण सुयाणु सारेण साहियं चरियं । ईसर - महिलाण फुडं सोऊणं संजमं कुणह || || इन्भमहिला कहाणयं समत्तं ॥
गुरोर्वचसि स्थितानां गुणोऽन्यथा दोष इत्याह
अकुताय कुणंता गुरुणो वयणाणि दुक्खिया सुहिया । जायंति नरा लोए निदरिसणं राय - पुरिसेहिं ॥ २१
[ अकुर्वन्तश्च कुर्व्वन्तो गुरोर्वचनानि दुःखिताः सुखिताः । जायन्ते नरा लोके निदर्शनं राजपुरुपैः (पाः) ॥ २१]
अकुर्व्वन्तो गुरोर्वचनानि दुःखिनो भवन्ति, कुर्वन्तः सुखिनो जायन्ते । अतो गुरुवचनं कर्त्तव्यम् । कथमिदम् ?
-
रायणं करेंता विस- अन्न-पाणाणि उज्झियं (उं) सुहिणो । जाया णिसेवमाणा अकरेंता दुक्खिया पुरिसा || एवं गुरुणो वयणं कुणमाणा होंति पाणिणो सुहिया । न करेंता पुण दुहिणो तम्हा करेज गुरुवयणं ॥ सुयदवि - पसाएणं सुयाणुसारेण राय- पुरिसाण । सिहं विसि - चरियं सोऊणं कुणह गुरुवयणं ॥ || रायपुरिस-कहाणयं समत्तं ॥
तस्माद् गुरु- परिभवो न कार्य इत्याह च -
गाहिज्जता नाणं जे गुरुणो परिहवंति दढ-मूढा । ते इंद-सुय- सरिच्छा हसणेज्जा हुति लोगाणं ॥ २२ [ ग्राद्यमाना ज्ञानं ये गुरून् पराभवन्ति दृढ - मूढाः । इन्द्रसुत-सा हसनीया भवन्ति लोकानाम् ॥ २२ ]
Jain Education International
[ २२. गुरुवचन - कर्तव्ये राजपुरुष-कथा ]
धणवद्धणे नयरे सुमंगलो महानरेंदो । सो य मंडला हिवइणो सुसेणस्स उबरिं पयट्टो । महाबल-समुदणं तमागच्छंतं सोऊण अपहुप्पतो पणट्ठो सुसेणो महासरवर - तडाग - कूव - वावि-निर्झ (ज्झ ) र - जलाणि सविसाणि करेंतो खज-भुज - [घ] य-तेल्ल-गुडसकराईणि य । कमेण य पत्तो तमुद्देसं मंगलनरेंदो । वन-गंध-रस - फासाईहिं जाणिऊण विस- भावियाणि जलाणि घोसावियं खंधावारे ' एवंविह-लिंगाणि नीराईणि परिहरियवाणि' त्ति ।
कथमिदम् ?
--
१ ह. क. ज. 'नु' । २ ह. क. ज. सं ।
ध० १०
३ ह. ज, नः ।
७३
४ ज. ता ।
For Private & Personal Use Only
6
10
15
20
25
31
www.jainelibrary.org