________________
ज्ञान-गणाव्यवच्छित्तौ प्रभव-शय्यम्भव - कथा ।
( ८१-८२) द्विमुनि-चरिते उक्तम् । बाहुसाधुव ( ८३ ) भरतजीवोऽन्यजन्मनीति कथानकत्रयं समाप्तम् ॥
अद्योच्छित्ति निमित्तं नाण- गणाणं करेज वर - सीसे । जह सिजंभवभट्टो प्रभवायरिएण संगहिओ ॥ ६०
[ अव्यवच्छित्ति - निमित्तं ज्ञान - गणयोः कुर्वीत वरशिष्यान् । यथा शय्यम्भवभट्टः प्रभवाचार्येण सङ्गृहीतः ॥ ६०] अव्यवच्छित्त्यर्थमित्यर्थः श्रुत-गच्छयोरिति । कथमिदम् ? - - [ ८४. ज्ञान-गणाव्यवच्छित्तो प्रभव-शय्यम्भव - कथा वीरजिणा शुम्भो तत्तो चिय अज्जजंबुनामोति । तत्तो वि पभवसूरी उवओगं देइ जिय गच्छे ॥
न य किंपि तत्थ पेच्छइ जो नाण-गणाण संतयं कुणइ । एवं परगच्छेसु वि ताहे पुलएइ सेजंभवं ॥ रायगिहे भट्टसुयं जागत्थं उज्जयं महासत्तं । तं (तन्नि) निक्खमण - निमित्तं रायगिहे आगओ सूरी ||
निग्या ( प ) रिसा । वंदिओ भयवं । कया भगवया धम्मदेसणा । दावियाणि नरयगइ - निबंधणाणि महापरिग्गहारंभ - कुणिमाहार- पंचिंदियवहाईणि, बुहजण-निंदणिजाणि निस्संस-कम्माणि । परूवियाओ जहागमोवलद्धाओ नरयावास -सय- सहस्स - संकुलाओ माणुम्माण-सरूवोवेयाओ सत्त वि घम्माइयाओ पुढवीओ ति । अवि य"घम्मा वंसा सेला अंजण रिट्ठा मघा य माघवई । पुढवीणं नामाई रयणाई हुंति गुत्ताई ||"
तहा दाविया जहट्ठिय-जिणवयाण-दिट्ठा माणुम्माण - दुक्ख जुत्ता महापावकम्मुप्पण्णा अच्चंत दुसणा नेरइया, निदरिसियाओ उनमातीताओ परमवेयणाउ ति ।
“अच्छि निमीलण मित्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नए नेरइयाणं अहोनिसि पन्च्चमाणानं ॥"
१५१
“छुहा-तण्हा-रोग-भयाउरेसु अण्णाण-पंक- खुत्ते । नरओवमं खु दुक्खं अव्वो ! तिरिएसु सव्वेसु ||"
Jain Education International
पुणो य पयासिया जहागमो वडा कम्माकम्मयूगगंतरदीवयाह-भेदभिन्ना माणुम्माण - पमाण-भोगोपभोग-जीविय-पर (रि) कलिया नागाविहा पुरिसा । साहियाणि य ताणं पि १ . गुण । २ ह. क. शिनं । ३ क. गोगिय" ।
For Private & Personal Use Only
पुणो वि परूविया एगिंदियाइयो पञ्जत्तापञ्जत्त-सुहुम-वायर-बहुवियप्पा तिरिया । 25 कहियाणि य ताणं छेयण-मेयण-भंजण- डहणंकण-भारारोपण भय-रोग-सोग-तण्हाछुहाईणि नारय- सरिसाणि परम- दुक्खाणि ।
5
10
15
ຫ
www.jainelibrary.org