________________
दुःषमा-प्रभावे आषाढसूरि-कथा । "प्रिया-दर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः १ ।
प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥ स्त्रीमुद्रां झष-केतनस्य महतीं सर्वार्थ-सम्पत्करीम् ,
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव निहत्य निर्भरतरं नग्नीकृता मुण्डिताः,
केचित् पञ्चशिखीकृताश्च जटिनः कापालिकाश्चापरे ॥" संपहारिऊण गहिय-दव्वलिंगो पहाविओ एकाए दिसाए । तहाविह-भवियव्वयाए य ओहिणाणोवओग-मुणिय-वोत्तंतो अवयरिओ चेल्लय-सुरो । पंथंमि विउच्ची(घि)ओ गामो, कयं पिच्छणयं । तं च पलोयंतस्स सूरिणो दिव्याणुभावेण तन्हा-छुहाइ-जणियं दुक्खमवेयंतस्स वोलीणा छम्मासा । तओ उपसंहरिऊण य पेच्छणयं विउविया सव्वालंकार-।। विभूसिया पुढविकायाइणो । दिट्ठो सव्वालंकार-भूसिओ' पुढविकाय-दारओ'। 'अहो! इमस्स आभरणेहि जीविस्सामो' चिंतेतो गिहिउमाढत्तो । तओ' भणियं दारएण'भयवं ! सुणेसु ताव अक्खाणयं, पुणो जहा-रुइयं करेजासु' । एगो कुलालो मट्टियाए कोलालाणि काऊण अप्पाणं जीवावेइ । अन्नया पुढविं खणंतो तडीए अकंतो भणइ
"जेण भिक्खं बलिं देमि जेण पोसेमि नायए।
सा मं मही अक्कमइ जायं सरणओ भयं ॥" एवं तकराइ-भयाए भवंतं सरणमागओ जाव तुमं चिय चोर-कअं करेसि! । 'अय(इ)पंडिओ सि बालय !' भणंतेण घेतूणाहरणगाणि च्छूढाणि पडिग्गहम्मि । पुढविकाओ वि गओ।
'आउक्काय-दारओ वि आढत्तो । तह चिय अक्खाणयं कहिउं पवत्तो जहा पाडला- " भिहाणं त(ता)लायरं गंगमुत्तरंतं उवरि वोट्ठोदएण हीरंतं पेच्छिऊण जणो भणइ
___ "बहुस्सुयं चित्तकहं गंगा वहइ पाडलं ।
वोज्झमाणय ! भदं ते वय किंचि सुभासियं ॥" तेण भणियं ति- "जेण रोहंति बीयाणि जेण जीयंति कासया ।
तं च मज्झे विवजामि जायं सरणओ भयं ॥" सो वि तह च्चिय मुसिओ।
तेउक्काय-दारओ' तह च्चिय समाढत्तो । अक्खाणयं कहेइ-एगस्स तावसस्स जलणकोअयस्स अग्गिणा उडओ दड्डो। पच्छा सो भणइ
"जमहं दिया य राओ' य तप्पेमि महु-सप्पिसा ।
तेण मे उडओ दड़ो जायं सरणओ भयं ॥ अहवा-"वरघस्स मए भीएण पावओ सरणं कओ।
तेण अंग महं दड्डू जायं सरणओ भयं ॥" 'अइवियक्खणो सि बालय !" भणंतेण सो वि मुसिओ।
वाउकाय-दारओ आढसो । तह चिय अक्खाणयं कहेइ - एगो जुषाणओ लंघणपवण-समत्थो अचंत-दसणेजो । अनया वाऊ-वाहिणा गहिओ। अनेण भण्णइ- . १ ज. °उ। २ ज. रू । ३ ज. अक्का । ४ ज. °उ-बाहिउ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org