SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १३० धर्मापदेशमालायाम् अण्णो भणइ तिल आढयस्स वुत्तस्स निष्फनस्स बहुसय(ह)स्स । तिले तिले सहस्सं एत्थ वि ता मे होल चाएहिं ॥३ अन्नो भणइ - नव-पाउसम्मि पुन्नाए गिरि-नईयाए वेग-पुन्नाए । एगाह-महिय-मेत्तेणं नवणीए पालिं बंधामि ॥४ __ एत्थ वि ता मे होल वाएहिं । अण्णो भणइ जच्चाण नव-किसोराण तद्दिवस-जायमेत्ताण । केसेहिं नहं 'छाएमि एत्थ वि ता मे होल वाएहिं ॥५ अण्णो भणइ - दो मज्झ अत्थि रयणाणि सालि पसूईया गद्दभिया य । छिन्ना छिन्ना वि रूहंती एत्थ वि ता मे होल वाएहिं ॥६ अण्णो भणइ सय सुकिल निच्च-सुथंधो भजमणुरत्ता नत्थि ए(प)वासो । निरणो य दुपंचम(स)ओ एत्थ वि ता मे होल वाएहिं ॥ ७ एवं नाऊण, रयणाणि मग्गिऊण, कोडागाराणि सालीणं भरियाणि, रयणाणि जायाणि, गद्दभिया पुच्छिओ छिन्नाणि छिन्नाणि पुणो जायंति । आसा एगदिवस-मग्गिया जाया । एगदिवसं नवनीयं । एयमक्खा[ण]यं जहा आवस्सए जाव बिंदुसारो राया जाओ। 2. जहा य तेहिं महत्तेहिं सब्भावो पयडिओ; तहा [आ] वस्सय-विवरणाणुसारेण दट्ठवं उवएसमाला-विवरणाउ त्ति । "कुवियस्स आउरस्स य वसणं पत्तस्स राग-रत्तस्स । मत्तस्स मरंतस्स य सब्भावा पायडा होति ॥" उवणी सु(स)बुद्धीए कायद्यो । कोहानल-पजलिया गुरुणो वयणं असद्दहंता य(उ)। हिंडंति भवे माहिल-जमालिणो रोहगुत्तो य ॥४१ [क्रोधानल-दीप्ता गुरोर्वचनमश्रद्दधानास्तु । हिण्डन्ते भवे माहिल-जमालिनौ रोहगुप्तश्च ॥ ४१] माहिल इति गोट्ठा(ष्ठा)माहिलो गृह्यते 'पदावयवेऽपि पदसमुदायोपचारात्" चशब्द ३० इवार्थे, स चोपमावाची त्रिष्वप्येतेष्वपि । एतेषां त्रयाणामपि निवानां [५७-५९] चरितमावश्यकोपदेशमाला-विवरणाभ्यामवगन्तव्यमिति । उवणओ सबुद्धी[ए] कायद्यो । १ क. ज. ठा। २ क. °रोधा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy