________________
10
शानि-चेष्टिते नागिल-कथा । विण्णाणस्स लवेण वि अवमण्णइ सुरगुरुं पि हय-मुक्खो । परिवाय-पोट्टसालो दि]तो दिट्ठ माहप्पो ॥ ४२
[विज्ञानस्य लवेनाप्यवमन्यते सुरगुरुमपि हतमूर्खः ।
- परित्राट् पोट्टसालो दृष्टान्तो दृष्ट-माहात्म्यः॥ ४२] भावार्थो रोहगुप्तकाख्यानके [६०] भणितः ।
नाणीण चरण-हेडं अण्णाणि-विचिट्ठियं किमच्छेरं ? । जह नाइलस्स जायं मित्तस्स वियंभियं पावं ॥ ४३ [ज्ञानिनां चरणहेतु अज्ञानि-विचेष्टितं किमाश्चर्यम् १ ।।
यथा नागिलस्य जातं मित्रस्य विजृम्भितं पापम् ॥ ४३]
-~[६१. ज्ञानि-चेष्टिते नागिल-कथा] - चंपाए नयरीए अहिगय-जीवाजीवो समुवलद्ध-पुण्ण-पावो संवर-निजराइ-कुसलो नाइलो सावगो । मित्तो य से अचंतं इत्थी-लोलो कुमारनंदीनामा सुवण्णयारो । तेण य जह(हि)च्छिय-दव्व-पयाणेण अचंत-रूववईणं विवाहियाणि पंचसयाणि तरुण-रमणीण। सो य ताण मज्झ-गओ महागइंदो विव करेणु-परिवुडो भोगे भुंजमाणो चिट्ठइ । रागुकडयाए य उवइट्ट पि नाइलेण जिणधम्मं न पडिवजइ । अन्नया नंदीसर-जत्ता- 15 नि[ मित्तमागयाहिं ] पंचसेल-वय(त्थ)वाहिं पणट्ठ-सामियाहिं उजाणमुवगओ दिह्रो सुवण्णयारो हास-प्पहासाहिं वाणमंतरीहिं, 'जोगो' त्ति पुलइओ साहिलासं । संजायवम्महेण य भणियमणेण - 'काओ तुम्हे ?, कत्तो वा आगयाओ ?, ममं च कामेह' त्ति । ताहिं भणियं । अवि य
"दीवाउ पंचसेलाओ इहयं पत्ताउ देवया अम्हे ।
ता जइ कामेसि वयं ता तुरियं तत्थ आवेज्जा ॥" भणिऊणं उप्पइयाओ तमाल-दल-सामलं गयणं । तओ अच्चंताणुराग-रत्तेण तक्खणं घोसावियं पडहएण- 'जो कुमारनंदीयं पंचसेलयं नेई, तस्स दव-कोडिं देई' । सबहा वहणेण निविण्ण-जीविएण नीओ थेरेण पंचसेलयं । दिट्ठाओ ताओ, कामेंतो य भणिओ ताहिं- 'न इमिणा असुइणा सरीरेण अम्हे सेविजामो, ता तत्थेव गंतुं नियाण-पुत्वयं 25 जलणाइ-पवेसं कुणसु' । तेण भणिओ 'न तरामो गंतुं' । ताहिं भणियमम्हे नेमो । 'एवं' ति पडिवन्ने 'ओसोयणी दाऊण मुक्को चंपाए बाहिरुजाणे । कोऊहल-पूरिएहिं भणियं लोगेहिं-'किं तए तत्थ दिट्ठमणुभूयं वा । सो भणिउं पयत्तो त्ति । अवि य
दिद्वं सुषमणुभूयं जं चित्तं पंचसेलए दीवि ।
किं ताओ पेच्छेजा हा हासे! हा पहासे! त्ति ॥ 'अवो! खुडओ वाणमंतरीहिं वेलविओ, मा वराओ संसारं भमउ' त्ति भावेंतेण ।
१ ज. उ"।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org