SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १३२ धर्मोपदेशमालायाम् संमत्त-मलो कहिओ साहु-सावयधम्मो नाइलेण, न ठिओ चित्ते । तओ' वारिजंतो वि कय-नेयाणो इंगिणि-मरणेण मओ उप्पण्णो पंचसेलाहिवई वाणमंतरो । नाइलो वि इमेणं चिय मित्त-चिट्ठिएणं निविण्ण-काम-भोगो काऊणाकलंक सामण्णं महिड्डिओ वेमाणिओ' जाओ। सवित्थरं पुण इमं दुमुणिचरियाओ' नायवं । उवणओ सबुद्धीए , कायद्यो। तित्थयर-वंदणत्थं चलिओ भावेण पावए सग्गं । जह दहरदेवेणं पत्तं वेमाणिय-सुरत्तं ॥४४ । [ तीर्थकरवन्दनार्थं चलितो भावेन प्राप्नोति स्वर्गम् । ___यथा दर्दुरदेवेन प्राप्त वैमानिकसुरत्वम् ॥ ४४] ~ [ ६२. भाव-वन्दने दर्दुरदेव-कथा] - जहा सेडुवओ रायगिहे पओली-दुवारे तण्हा-हिहओ मरिऊणं वावीए दर्दु(६)रो जाओ । तित्थयर-समोसरणं च रमणी-यणाओ सोऊण भगवओ सभाव-सारं वंदणत्थं पयट्टो। सेणिय-तुरय-खुरेण वावाइओ संतो जहा वेमाणि-सुरो जाओ; तहोवएसमालाविवरणाओ सवित्थरं नायवम् । उवणओ कायद्यो । ॥दर्द(हु)रदेव-क्वाणयं 'समत्तं ॥ देहाणुरूव-वीरियं खेत्ताइसु भावओ निसेवेजा । जंघाबल-परिहीणा निदरिसणं संगमायरिया ॥ ४५ देहानुरूप-वीर्य क्षेत्रादिषु भावतो निसेवेत । जङ्घाबल-परिक्षीणा निदर्शनं सङ्गमाचार्याः ॥ ४५] -> [६३. क्षेत्रादिसेवने सङ्गमाचार्य-कथा] - जहा दुक्काले जंघा-बल-परिखीणा गच्छम्मि एगए नव-विभागीकाऊण कोल्लइरखेत्तं जयणाए ठिया मूरिणो । जहा य पुढो-वसहीए दत्तो, देवयाए पडिबोहिओ तहोवएसमाला-विवरणाओ सवित्थरं नायत्वं । ॥ संगमायरिय-क्खाणयं 'समत्तं ॥ छल-संगहियं दव्वं न ठाइ गेहंमि थेव-कालं पि । आहीरि-वंचएणं दिटुंतो एत्थ बणिएणं ॥ ४६ [छल-संगृहीतं द्रव्यं न तिष्ठति गृहे स्तोक-कालमपि । आभीरि-वञ्चकेन दृष्टान्तोऽत्र वणिजा ॥४६ ] १ ज. °3 । २ ह. क. ज. सं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy