SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ५८ धर्मोपदेशमालायाम् ___ अन्नया तओ दारिद्द-महादोक्खमणुहवंता गया सुरट्ठा-विसए । तत्थ य निंदियकम्माणुट्ठाणेण महाकिलेसेण य दीहकालेण विढत्तो रूवय-साहस्सिओ नउलगो । समोप्पन्न-पहरिसेहि चिंतियमणेहिं "किं ताए सिरीए पीवराए जा होइ अन्नदेसम्मि? । जा य न मित्तेहिं समं जं च अमेत्ता ण पेच्छंति ॥" क(क)मेण पत्थिया स-देसाभिमुहं । परिवाडीए 'णउलयं वहंताण परुप्परं समुप्पन्नो वह-परिणामो, न वहे पयस॒ति । कमेण य पत्ता नियय-विसंयस्सासनं तडागं । परूइओ महल्लय-भाया । पुच्छिओ डहरएण । इयरेण भणियं - 'पाओ(वो) हं जेण गहिय-नउलेण मए तुज्झ वि वहो चंतिओ' । डहरएण भणिउं(ओ)- 'मए वि एवं चिय पिसुणियं, ता " अलमिमिणा आवय-हे उणा जल-जलण-चोर-दाइय-णरेंदाइ-साहारणेणाणत्थ-निबंधणेणं अत्थेणं' । पक्खेत्तो तडागे नउलओ, तक्खणं चिय गहिओ मच्छएणं । ते वि पत्ता णियय-मंदिरं । मीणो वि गहिओ धीवरेणं ओआयरिओ विवणीए । थेरीए वि पट्टविया धूया पुत्ताण पाहुणय-निमित्तं मच्छाण । तीए वि सो चिय गहिओ महंतो मच्छो । पत्ता गिहं । फालिंतीए जाओ खणकारो, दिवो दबाउन्नो नउलओ, लोहेण 15 कओ उच्छंगे । संजाय-संकाए पुच्छियं थेरीए, ण साहियमणाए, जायं भंडणं । मम्म देसाहया य मुक्का जीविएण थेरी । समुच्छलिओ कलयलो । पत्ता भाउणो, सेसलोगो य । देठो णउलगो । थेरी य मुक-जिया । मुणिओ एस वोत्तंतो अहो ! उज्झिओ वि समत्थावयाण हेऊ अत्थो पुणो वि दुक्ख-कारणं जाउ ति । अपि च - "अर्थानामर्जने दुःखमर्जितानां च रक्षणे। ____ आये दुःखं व्यये दुःखं धिगथै दुःखभाजनम् ॥" रोवंता य निवारिया पास-ट्ठिय-जणेण । ततो काऊण से उद्धदेहियं, दाऊण कुलपुत्तयस्स भगिणिं सोऊण सम्मत्त-मूलं पंच-महवय-लक्खणं साहु-धम्मं वेरग्गमग्गावडियाए पवइया दोणि वि भाउणो त्ति । उवणओ कायद्यो त्ति । सुयदेवि-पसाएणं सुयाणुसारेण दोन्ह भाऊणं । सु(सि)डमिणं निसुणंतो लहइ नरो सासयं सोक्खं ॥ ॥ दोभाइ-कहाणयं समत्तं ॥ एवंभूतोऽप्यर्थस्तथाऽपि न पापस्य गृहे तिष्ठत्याह च संतं पि घरे दव्वं पावस्स ण ठाइ, पुन्न-र(स)हियस्स । ठाइ किलेसेण विणा निदरिसणं माहुरा वणिणो ॥ १७ [सदपि गृहे द्रव्यं पापस्य न तिष्ठति, पुण्य-र(स)हितस्य । तिष्ठति क्लेशेन विना निदर्शनं माथुरौ वणिजौ ॥ १७] विद्यमानमपि गृहे द्रव्यं पापस्य पुंसो न तिष्ठति । यस्तु पुण्यभाक् तस्य केशं विनैव देवताऽनुभावादन्यत आगत्य तिष्ठति । मथुरायां भवौ माथुरौ । पह. णओ। २ ह. सम । ३ ह. गर्थो । ४ क. °क्ष°। ५ ह. सं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy