________________
१४६
धर्मापदेशमालायाम रमणीयण-वेलविया वियड्ड-पुरिसा वि होंति हसणिज्जा । जह दियवरस्स तणओ सिक्खंतो जुवइ-चरियाइं ॥ ५७
[रमणीजन-प्रतारिता विदग्धपुरुषा अपि भवन्ति हसनीयाः ।
यथा द्विजवरस्य तनयः शिक्षमाणो युवति-चरितानि ॥ ५७ । ----[७८. युवति-चरिते हिजतन कथा]----- कथमिदम् ? -सिरिलाडदेसम चूडामणि-संकासं संपत्त-तिबग्ग-महाजण-समद्धासियं भरुयच्छं नाम महानयरं । तस्य य निय-धम्मकम्माणुहाण-परायणो जलणप्पहो नाम पहाण-दियवरो । पुत्तो से सोमपभो । सो य निय-जणयाओ घेत्तम वेयाइ-सत्थं, 'विजासु पुरिसेण असंतुद्वेण होयवं' इमं भावितो गतो पाउलिपुत्तं । अहिज्जियाणि 10 समत्थ-सत्थाणि सबहा, संपत्तो मोहमाण्ड मिलिजा-ठाणाण पारं । अण्ण-दियहम्मि चिंतियमणेणं ति
"किं ताए नाण-लच्छीए ? सुंदराए वि अण्ण-देसम्मि ।
जा न सदेस-विउसेहिं जाणिया द-दव्या ।।" तओ गओ अरुयच्छं । आणदिया नागरया, परिलुहा बंधुणो, समाढत्तं नाणाविह। सत्थाण वक्खाणं । तखण-गहिय-सत्थ-वक्खाण-कोउआओ कहिंचि उवरोहसीलयाए विसएसु निप्पिवासं नियय-भत्तारं मुणिरूण नितियं से भारियाए- 'अहो! पुन्न-पावणिजस्स विसय-सुहस्थ समत्थ-सत्थाणि सिक्खंतेण कयमंतरायं अप्पणो मज्झं च अणेण, ता केणइ उवायण एवं पट्टदेऊण सेवेमि अण्ण
पुरिसं' । अण्ण-दिवहम्मि भणिओ स पाए - 'अजउत्त ! बक्खाणसु मे जुवइ-चरियं । 20 तेण भणियं -... 'नामं पि न मए सुथं इमस्स सत्थस्स' । तीर भणियं- 'ता किं सेस
सत्थेहि, तेण विणा ?' । 'ता हंत ! जाणिऊण जुबइ-चरियं पूरेमि जायाए मणोरहे' [त्ति ] भावितो पयट्टो पाडलिपुत्ताभिमुहं । ठिओ महुराउरीए बाहिरुजाणे । सुओ विजयाभिहाणाए भट्टदारियाए जंपतो जहा --- 'जुवइ-चरिय-सिकलणत्थं पाडलिपुत्ते
गमिस्सामो' । 'अहमेव जुबइ-चरियस्स गंभीरतणं दाएमि' नितंतीए पट्टविया दास25 चेडी- 'इमस्स जणणि-जणयाइय-विसेसं सवित्थरं नाऊगा झत्ति मे कहसु' । तहा कए कमेण सो भिक्खं भमंतो पत्तो विजयाए मंदिरं । तो कंठे घेत्तण देस-पुर-जणणिजणय-भाइ-भगिणि-सयणाइ-नाम-गहण-पुत्वयं कलुणं रोविडं पयत्ता । पक्खालिय-मुहा य पुच्छिया परियणेण - 'को एस?' । तीए भणिय-विनिय-पुत्तो भाया बालभावं दिहो । तओ अब्भंगिओ सुयंध-तेल्लेणं, पहाविओ महाविच्छड्डेण, परिहाविओ महरिह३ महग्घ-मोल्लं वत्थ-जुवलयं, भुंजाविओ विचित्ताहारेण, विलितो चंदण-रसेण, दिन्नो तंबोलो । तओ कामिय[ण]-मणोहरे विरड्य-संझावइते(पईवे )पत्ते पढम-पओसे भणिो भत्तारो विजयाए- 'अज्ज मए भाउमो सयासाओ जणणि याहयाण बत्ता मुणेयवा, ता वासहरे एगागी तुमं चिय वससु' । संठवेजग गवारं पक्विा सेण सह दुइय-वासहरे ।
१ज. निविण्णगिहवासं।
२ क. य।
३ज, दिय।
४ क. 'त स।
५ क. पयाइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org