________________
क्षान्तौ चण्डरुद्र-स्कन्दक- शिष्य-कथा |
[ ७५. धर्म - स्थैर्येऽभयमन्त्रि-कथा ]
वद्धमाणसामिणो चरमतित्थयरस्स सीसो पंचमगणधरो सुधम्मो संपुण्ण- दुवाल संगी कमेण विहरमाणो समोसरिओ रायगिहे । साहुणो य भत्ति- बहुमाण-पुवयं ईसर - घरेलु आहार-वत्थाईहिं पूइजंता दट्ठण नियय-कम्मुणो निविष्णो निक्खतो 'कट्टभारय- दमगो । तं च पुलोईऊण तव सिरि-समद्धासियं 'अहो ! कट्टभारओ कैरिसो जाओ ?' । लोगवयणाणि असहमाणेण भणिओ गुरू - 'भयवं ! अण्णत्थ वच्चामो' | गमण-काले तो गुरूहिं आपुच्छिओ अभओ । तेण वि भणियं - 'भयवं ! किं मास- कप्पो पडिपुणो ?' | गुरूहिं भणियं - 'न पुण्णो, नवरमेस सेहो परीसहं न सहए 'सोढुं ' । अभएण भणियं - ' ताण य तहा करेमो, जहा न जाएइ परीसहो' । अण्ण - दियहम्मि रयणाणं तिष्णि रासीओ काऊण 'अभओ रयणाणि देइ' त्ति पडहय-पुवयं 'वाहितो सवो वि लोगो । तओ भणियम भएण - 'उदगं जलणं महिलं उज्झिऊण गिण्हह तिष्णि वि रयण - रासीओ' । लोगेण भणियं - 'भो ! एतेहिं परिचतेहिं किं रयणेहिं काहामो ?' | अभएण भणियं - " जइ एवं ता कीस एवं महासत्तं दुस्सह- तवलच्छि-समद्धासियं महरिसिं [सं] तं किं 'कट्ठाहारं' ति वाहरह ?" । तओ जल-जलण- महिला परिचताओ एते एयाओ तिष्णि वि रयण-कोडीउ त्ति । उवणओ कायो ।
10
सुयदेवि पसाएणं सुयानुसारेण साहियं चरियं । दमगमुणिण मुतो पावइ हिय-इच्छियं सोक्खं ॥
खंती वट्टमाणा पुरिसा पावंति केवलं नाणं । जह चंडरुद्द - सीसो खंदय-सीसा य दिट्ठता ॥ ५६
[ क्षान्तौ वर्तमानाः पुरुषाः प्राप्नुवन्ति केवलज्ञानम् । यथा चण्डरुद्र- शिष्यः स्कन्दक - शिष्याश्च दृष्टान्ताः ॥ ५६ ]
Jain Education International
१४५
१ . क. ज. कड | २ क. ज. "इ" । ३ ह. केलिमा, ज. कोसिमा । ४ ह. क. लोगो । ज. सोहुं । ६ क. ज. वोहितं । ७. क. सं ।
५. क.
ध० १९
For Private & Personal Use Only
5
[ ७६-७७. क्षान्तौ चण्डरुद्र-स्कन्दक- शिष्य-कथा ]
जहा उजेणीए नयरीए चंडरुद्देण वत्त- वीवाहो वणिय-तणओ पद्याविओ । जहा 26 पंथे वचंता, गुरुणा दंडेणाहयस्स सम्मं सहतस्स सेहस्स केवलमुप्पण्णं, कय-पच्छायावयस गुरुणो य । तहोवएसमाला - विवरणे सवित्थरं भणियं । खंदय-सीसाणं पि जहा खंती केवलमुपपन्नं, एयं पि सवित्थरं तत्थेव भणियं ति । उवणओ कायो । ॥ चंडरुद्द क्वाणयं समत्तं ॥
15
20
www.jainelibrary.org