________________
धर्मोपदेशमालायाम् अवि य-णेजइ वम्मह-रूवा इक्के दीसंति जण-मणाणंदा ।
अन्ने विरूव-रूवा हसणेजा जीवलोगम्मि ॥ वरवत्थ-पाण-भोयण-तंबोल-विलेवणाइ-संजुत्ता । अन्ने जरदंडी खंड-णिवसणा भोग-परिहीणा ॥ कुंकुम-कप्पूरागरु-चंदण-मयणाहि-परिमल-ग्घविया । अन्ने णिय-देह-विणेत-जल्ल-दुग्गंधिय-दिसोहा ॥ एके विमुक्त-वत्था लीलं दावेंति जग्ग-खवणाण । अन्ने सिय-वत्थ-धरा सियवड-लच्छि विडंबंति ॥ कप्पूर-धूलि-धूसर-विसट्ट-मयरंद-पंकय-सणाहा(हं)। दइया-मुहं च पाणं पिबंति अन्ने उ जलनिहिणो॥ दइयाऽऽलिंगण-सुहिया सुरय-रस-साय-वड्डियाणंदा । एगे गमेंति रयणि अन्ने उ पहम्मि धावंता ॥ पणइयण-पूरियासा इक्के दीसंति तियसणाहो(ह) व । अन्ने णिय-पुढे पि वि कह कह वि भरेंति तिरिय व ॥ इय धम्माधम्मफलं पञ्चक्खं चेव दीसए जम्हा । तो उज्झिउ(य) अहम्मं जिणधम्मं कुणह सुय(प)सत्थं ॥" इय गुरुणो वयणाउ संबुद्धा तत्थ पाणिणो बहवे ।
अवहत्थिय-मेच्छत्तो सावय-सरिसो धणो जाओ॥ 'अबो! महाणुभावो एस सूरी सह सेसमुणीहिं । केयत्था एते पाणिणो जे एयस्स वयणामयं निसुणंति' भावेंतेण भणिओ चट्टो धणेण -- 'जारिसा तए सिट्ठा मुणिणो 20 तारिसा नूणमेए, ता वक्खाणावेसु गाह' । वक्खाणि या गुरुणा । भणियं धणेण'भयवं ! मंडलकम्मे पट्टवेसु ताव मुणिणो' । सूरिणा भणियं - 'ण एस मुणीणं कप्पो जमेयारिसेसु कजेसु वच्चंति' । चट्टेण भणियं- 'ताय ! महाणुभावा एते परिचत्तगिहवासा सम-तण-मणि-लेट-कचणा परजण-सयणा परम-बंभयारिणो पणट्ठ-कोह-माण
माया-लोहाहंकार-महा पंच-समिया तिगुत्ता बंभयारिणो खंता दंता मुत्ता जिय-परी28 सहोवसग्गा ण पावकम्मेसु वटुंति; केतु एयाण णामेण य, पाय-रएण वि, सुमरणेण वि, सणेण वि, फरिसेण वि पणस्संति सवाउ आवयाउ, विसेसओ किंनर-किंपुरिसमहोरग-वेयाल-पिसायाइ-जणियाई भयाई । संपजंति सयल-समीहियाई ति ।
तं णत्थि णूण कजं जं न सुसाहूण दाण-भत्तीहिं।
सिज्झइ नराण सवं, भूयाइ-भयं पुणो कत्तो? ॥ ॐ ततो भुञ्ज-लिहियाणि नामयाणि घेत्तूण गया पुणो मसाण, समाढत्तं कम्मं पुष्पकमेण कंउ(ओ) सबो वि विही । "मुक-कंदा णिवडिया धरणीए हारप्पहा । संवाहियाणि अंगाणि पासट्टिय-परियणेणं ति । अवि य
क. ०णि ता ।
१. णय। २क. "हाणं। ७क. ह. य ण । ८ क. स।
३ क. जये। क. से। क. रु। १० क. सुक°,
५ क. कयत्ता। ११क.प।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org