SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ रागे वणिक-तनय-कथा। एयारिसो तारिसो सूरी समोसरिओ । तओ आगया णागरया, संपत्ता सावगा, जिणदत्तो य सह धणेण । पणमिओ सवेहिं पि । संपत्त-धम्मलामा य निसंना से पाय-मूलम्मि । सूरिणा वि पत्थुया धम्म-कहा ति । अवि य "अत्थी कामो मोक्खो धम्मेण हवंति जेण सो वि। ता धम्मो च्चिय पढमं सोऊणं कुणह सुपसत्यं ॥ सो पुण कविल-कणभक्ख-अक्खपाय-सुगयाइ-देव-धम्माणं मज्झे गयाण व एरावणो, तरूणं व कप्पपायवो जिण-धम्मो च्चिय पहाणो त्ति । अवि य सुरसेल व गिरीणं सयंभुरमणो व जलहि-मशमि । चंदो व तारयाणं इंदो व सुराण जह सारो ॥ अमरतरु व तरूण जंबोद्दीबों व सबदीवाणं । तह धम्माणं मज्झे सारो जिणदेसिओ धम्मो ॥ जेण एसो निदिट्ठ(द)-राग दोस-कसाय-परीसहोरसग्ग-कम्मेंधणेहिं समुप्पन्न-दिववितिमिर-नाणाइसएहिं समुवलद्ध-जहट्ठिय-जीवाजीवाइ-पयत्थ-वित्थरेहिं तियसनाहसंपाडिय-पूयाइसरहिं णेचाणेचाइ-धम्मालिंगिय-वत्थु-भणिरेहिं तित्थयरेहिं स-देवमणुयासुराए परिसाए पुवावराविरुद्धो पचक्खाइ-पमाणावाहिओ निवाण-सुह-निबंधणो कहिउ त्ति । उक्तं च श्रीसिद्धसेनदिवाकरेण "प्रकाशितं यथैकेन त्वया सम्यग् जगत्रयम् । समप्रैरपि नो नाथ ! परतीर्थाधिपैस्तथा ॥ विद्योतयति वा लोकं यथैकोऽपि निशाकरः । समुद्गतः समग्रो पि किं तथा तारकागणः १ ॥ त्वन्मतामृतवाह्यानां सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां प्रे स्वेट हटन वाध्यते ॥ ता सबहा देवाणुप्पिया ! दुलहो एस माणुस्साईओ तर-तम-जोगो त्ति । अवि य "माणोस्स-खेत्त-जाई-कुल-रूवारोग्ग-आउयं बुद्धी। सम(व)णुग्गह-सद्धा संजमो य लोगम्मि दुलहाई ॥ इंदिय-लद्धी नेवत्तणा य पञ्जत्ति निरुवह[य ?] खेमं । धीया(?)रोगं(ग्गं) सद्धा संजम उय(व)ओग अट्टो(हो) य ॥ चोल्लग-पासग-धण्णे जूए रयणे य सुमिण-चक्के य । चम्म-जुगे परमाणू दस दिटुंता मणुय-लंभे ॥ जह चोल्लयाइएहिं दुल्लहं मणुयत्तणं समक्खायं । एवं खित्ताईण वि माणुस-जम्मेण सरिसाई। ता किं बहुणा ? पडिवजह धम्म, जेण धम्माधम्मफलं इह भवे चिय दीसइ । १ के. पया । २ ह. क. पिहि। ३ के. "क्ष। ४ क. कणह त एस। ५ ज, तं । क. °वाएणे । ६ क. दी। ७क. 'मासपा । ८ क. णि°। ९ ह. इं० ई, क. सैर। १० क. श्रेष्ट । ११ क. °माइंउ । १२ क. 'मा। १३ क. रुह, धया। १४ क. तस्स । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy