________________
दाने कृतपुण्य-कथा।
९३ पणट्ठो तंतुओ,' आणिओ करी । पुच्छिओ पूइओ, कत्तो ते जलकतो? फुडं साहेजसु । ततो साहिओ' परमत्थो जहा कयपुन्नय-पुत्तेण दिन्नो । 'निहाणं चेव मयलंछणो कंतिणो, सोमयाईणं' मनमाणेण सबहुमाणं दिन्ना धूया राइणा कयपुनस्स सह अद्धरजेणं । महा-विच्छड्डेण य वत्तो वारिजय-महूसवो । जाया अभएण सह सब्भाव-सारा मित्ती। अन्न-दियहमि सिटुं अभयस्स - ‘सपुत्ताओ' अस्थि मम अन्नाओ' वि एत्थ चत्तारि भारियाओ,' नवरं मंदिरं न याणामो' । तओ काराविऊण दोहिं दुवारेहिं आययणं पय(इ)ट्ठिया कयपुन्नय-संकासा जक्ख-पडिमा । घोसाविया जख-महिमा । पयट्टाओ सबाओ वि इत्थियाओ सडिंभाओ पुत्रेण जक्खं पूइऊण पच्छिम-दारंमि नीहरंति । तत्थ ठिया पेच्छंति अभय-कयपुन्नया । ताओ' य से भारियाओ' कयपुन्नाणुरूवं जक्खं निएऊण रोविउं पयत्ताओ।
"काउं दइय-पसंग हयास ! रे देव ! अवहिओ कीस ? ।
दाऊण निहिं उप्पाडियाणि अम्हाण अच्छीणि ॥" तणया य 'वप्पो वप्पो' त्ति भणंता जक्खं समारूढा । तओ' भणियं कयपुन्नएणं'एयाउ सडिंभयाउ ममं भारियाउ' । वाहि(ह)रिया अभएण । देवो भत्तारो, आणंदिया चित्तणं । अंबाडिया थेरी । गिहाविओ घर-सारो । वसंतसेणाए वि जक्खं पूइऊण 15 भणिया सहियाओ' - 'तहा तकेमि संपयं पि य जह सुमिणमि पचूसे पिययमाणुकारिणा केणावि दिवपुरिसेण य आलिंगिया, जहा गेहाओ' आगच्छंतीए पसत्थ-सउणा णिमेत्ताणि जायाणि, जहा वामच्छि-भुयाओ फुरंति, जहा य जक्ख-दंसणाओ हरिसाइसओ जाओ, तहा तकेमि संपयं पिएण सह समागमं । णीहरंतीए य दिहो अभएण सह मंतयंतो कयपुन्नओ । अवि य -
"तं किं पि अणण्ण-समं दइए दिटुंमि होइ मण-सोक्खं ।
जं कहिऊण न तीरइ संकासं निरुवम-सुहेणं ॥" संजायाणंदाए संपत्त-हरिसो भणिओ कयपुन्नओ वसंतसेणाए- 'कय-वेणी-बंधणाए पुहइ-मंडलमन्नेसावंतीए दुवालस-वरिसस्स अञ्ज दिह्रो सि' । नीणियाओ' सवाओ' नियय-मंदिरे । अपि च
"द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥" समाढत्तं महावद्धावणयं ति।
दिजंत-]पाण-भोयण-वरवत्थाहरण-रयण-सोहिल्लं ।
आणंदिय-पुर-लोगं जायं वद्धावणं तत्थ ॥ एवं च तस्स रइ-संकासाहि सत्तहि वहूहिं सह जंमंतर-महि(ह)रिसिणो दाणेण निवत्तिय-पुन्नाणुभाव-जिण(जणि)यं तिवग्ग-सार-विसिट्ट-जण-पसंसणेजं अभग्ग-माणपसरं परमत्थ-संपाडण-सयहं जीयलोग[सुह]मणुहवंतस्स समइकंतो कोइ कालो । १ज. °उ। २ क. "णित्ता। ३ क. मणं ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org