________________
१२१
निमित्ताद् बोधे ४ प्रत्येकबुद्ध-कथाः। गयणंगणो ढेकंत-दरिय-वसहालंकिओ निप्फण्ण-सब-सासो नचिर-नड(व)-न-छत्त-सुट्टियसुसोहिल्लो पत्तो सरयागमो । तओ आस-वाहणियाए नीसरंतेण दिट्ठो इंदकेऊ महाविभूईए पूइजमाणो, पडिनियत्तेण य दिवसावसाणे दिवो भूमीए पडिओ कहावसेसो विलुप्पंतो । तं च दद्वण चिंतियमणेण - ‘एवं संसारि-सत्ताण वि संपय-विवयाउ' त्ति । अवि य - दट्टण सिरिं तह आवई च जो इंदकेउणो बुद्धो।।
___एस गई सव्वेसिं दुम्मुह-राया वि धम्ममि ॥ एसो वि गहिय-सामण्णो विहरि पवत्तो ति ।
[३] तहा विदेहा-जणवए मिहिला-नयरीए नमी राया । तस्स य दाहजराभिभूयस्स विजेहिं चंदणरसो कहिओ । तं च घसंताण महिलियाण वलय-झंकारो जाओ । तमसहंतेण रायणा अवणेयावियाओ एकेकं वलयं । तहा वि न झीणो सहो । पुणो दुइय-तइय-चउत्थमवणीयं, तहा वि न 'निहिओ सदो। पुणो एकेकं धरियं । तओ पसंतो सबो वि सहो । इत्थंतरमिम चिंतियं राइणा-अबो! जावइओ धण-धन-रयणसयणाइ-संजोगो, तावइओ दुक्ख-नियरो त्ति।
जत्तिय-मित्तो संगो दुक्खाण गणो वि तत्तिओ चेव ।
अहवा सीस-पमाणा हवंति खलु वेयणाओ वि ॥ 'तम्हा एगागित्तं सुंदरं' ति मण्णतो संबुद्धो एसो वि । खओवसमेण वैयणीयस्स पउणीहूओ सरिय-पुत्व-जम्मो गहिय-सामण्णो विहरिउं पयत्तो त्ति । अवि य
रेणुं व पड-विलग्गं राय-सिरि उज्झिऊण निक्खंतो। म(मि)हिलाए नमी राया परिमुणियासेस-परमत्थो ।
[४] तहा गंधार-जणवए पुरिसपुरे नगरे जयसिरि-कुलमंदिरं 'नग्गई राया । तस्स पियाहिं सह भोगे भुंजंतस्स संपत्तो कणिर-कलयंठि-रवादूरिय-वणंतरालो, विरहानलतविय-नियत्तमाण-पावासुओ, विसट्टमाण-कंदोट्ट-रय-रेणु-रंजिय-दियंतरालो, 'माइंदगाहि-गंधायड्डिय-भमिर-भमरोलि-झंकार-मणहरो, दीसंत-नाणाविह-तियस-जत्ता-महू- 25 सवो, पडु-पडह-झल्लरि-पडहिय-सद्दापूरिजमाण-गयणंगणो वसंतो त्ति । अवि य
मलयानिलो वियंभइ चूओ महमहइ परहुया रसइ । अचिजइ विसमसरो हिययारूढो पिययमो छ । एयारिसे वसंते उजाणं पट्टिएण नरवडणा।
मंजरि-निवह-सणाहो साणंदं पुलइओ चूओ ॥ अइकोऊहल्लेणं गहिया ताओ मंजरी राहणा, तयणु समत्थ-खंधावारेण वि । विलुत्तो जाओ खाणुय-मेत्तो । रमिऊण नियत्तमाणेण पुच्छिया आसण्ण-नरा- 'भो भो ! कत्थ
१ क. न। २ क. नि। ३ क. दागा।
ध.१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org